"अग्निपुराणम्/अध्यायः ३८०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ८३:
समस्तावयवेभ्यस्त्वं पृथग्भूतो व्यवस्थितः ।
कोहमित्यत्र निपुणं भूत्वा चिन्तय पार्थिव ।।
तच्छ्रत्वोवाच राजा तमवधूतं द्विजं हरिं ।। ३८०.३८ ।।
श्रेयोऽर्थमुद्यतः प्रष्ट्रं कपिलर्षिमहं द्विज ।
 
तस्याशः कपिलर्षेस्त्वं मत् कृते ज्ञानदो भुवि ।।
ज्ञानवीच्युदधेर्यस्माद्यच्छ्रेयस्तच्च मे वद ।। ३८०.३९ ।।
ब्राह्मण उवाच
भूयः पृच्छसि किं श्रेयः परमार्थन्न पृच्छसि ।
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३८०" इत्यस्माद् प्रतिप्राप्तम्