"ऋग्वेदः सूक्तं ४.२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५८:
 
 
अभ्युदयेष्टौ इन्द्रस्य प्रदातुः ‘भद्रा ते हस्ता' इति याज्या । सूत्रितं च–' दीर्घस्ते अस्व्दङ्कुशोअस्त्वङ्कुशो भद्रा ते हस्ता सुकृतोत पाणी ' ( आश्व. श्रौ. ३.१३) इति ॥
 
भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑यं॒तारा॑ स्तुव॒ते राध॑ इंद्र ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.२१" इत्यस्माद् प्रतिप्राप्तम्