"ऋग्वेदः सूक्तं ४.३४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २०२:
हे “ऋभवः यूयं “नापाभूत नापगच्छतः । अपरक्ता न भवत । वयं च “वः युष्मान् "न “अतीतृषाम अत्यन्तं तृषितान् मा करवाम । अतो हे ऋभवः “देवाः “अनिःशस्ताः अनिन्दिताः सन्तः “अस्मिन् “यज्ञे “इन्द्रेण “सं “मदथ “मरुद्भिः “सं मदथ । “राजभिः राजमानैरन्यैर्देवैः “सं मदथ तृप्ता भवथ । किमर्थम् । “रत्नधेयाय रमणीयाय धनदानाय ॥ ॥ ४ ॥
 
}}
== ==
{{टिप्पणी|
४.३४.१ ऋभुर्विभ्वा वाज इन्द्रो नो अच्छेत्यार्भवं वाजो वै पशवः पशुरूपं पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्। ऐब्रा. [[ऐतरेय ब्राह्मणम्/पञ्चिका ५ (पञ्चम पञ्चिका)|५.८]]
}}
 
 
{{ऋग्वेदः मण्डल ४}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३४" इत्यस्माद् प्रतिप्राप्तम्