"ऋग्वेदः सूक्तं १०.७०" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इमां मे अग्ने समिधं जुषस्वेळसजुषस्वेळस्पदे पदेप्रति परतिहर्या हर्याघ्र्ताचीमघृताचीम्
वर्ष्मन पर्थिव्याःवर्ष्मन्पृथिव्याः सुदिनत्वे अह्नामूर्ध्वोभवअह्नामूर्ध्वो भव सुक्रतो देवयज्या ॥१॥
आ देवानामग्रयावेह यातु नराशंसो विश्वरूपेभिरश्वैः ।
रतस्यऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमःसुषूदतदेवतमः सुषूदत् ॥२॥
शश्वत्तममीळते दूत्याय हविष्मन्तो मनुष्यासो अग्निमअग्निम्
वहिष्ठैरश्वैः सुव्र्तासुवृता रथेना देवानदेवान्वक्षि वक्षिनि निषदेहषदेह होता ॥३॥
वि परथतांप्रथतां देवजुष्टं तिरश्चा दीर्घं दराघ्मासुरभिद्राघ्मा सुरभि भूत्वस्मे ।
अहेळता मनसा देव बर्हिरिन्द्रज्येष्ठाँ उशतो यक्षि देवान् ॥४॥
दिवो वा सानु सप्र्शतास्पृशता वरीयः पर्थिव्यापृथिव्या वा मात्रया विश्रयध्वमवि श्रयध्वम्
उशतीर्द्वारो महिना महद्भिर्देवं रथंरथयुर्धारयध्वमरथं रथयुर्धारयध्वम् ॥५॥
देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नियोनौनि योनौ
आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगेुपस्थेसुभगे उपस्थे ॥६॥
ऊर्ध्वो गरावाग्रावा बर्हदग्निःबृहदग्निः समिद्धः परियाप्रिया धामान्यदितेरुपस्थे ।
पुरोहितावृत्विजा यज्ञे अस्मिन्विदुष्टरा द्रविणमा यजेथाम् ॥७॥
तिस्रो देवीर्बर्हिरिदं वरीय आ सीदत चक्र्माचकृमा वःस्योनमवः स्योनम्
मनुष्वद यज्ञंमनुष्वद्यज्ञं सुधिता हवींषीळा देवीघ्र्तपदीदेवी घृतपदी जुषन्त ॥८॥
देव त्वष्टर्यद्ध चारुत्वमानड्यदङ्गिरसामभवः सचाभूः ।
स देवानां पाथ उप परप्र विद्वानुशनविद्वाँ यक्षिउशन्यक्षि दरविणोदःद्रविणोदः सुरत्नः ॥९॥
वनस्पते रशनया नियूया देवानां पाथ उप वक्षिविद्वानवक्षि विद्वान्
स्वदाति देवः कृणवद्धवींष्यवतां द्यावापृथिवी हवं मे ॥१०॥
आग्ने वह वरुणमिष्टये न इन्द्रं दिवो मरुतोन्तरिक्षातमरुतो अन्तरिक्षात्
सीदन्तु बर्हिर्विश्व आ यजत्राः सवाहादेवास्वाहा अम्र्तादेवा मादयन्तामअमृता मादयन्ताम् ॥११॥
 
वि परथतां देवजुष्टं तिरश्चा दीर्घं दराघ्मासुरभि भूत्वस्मे ।
अहेळता मनसा देव बर्हिरिन्द्रज्येष्ठानुशतो यक्षि देवान ॥
दिवो वा सानु सप्र्शता वरीयः पर्थिव्या वा मात्रया विश्रयध्वम ।
उशतीर्द्वारो महिना महद्भिर्देवं रथंरथयुर्धारयध्वम ॥
देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नियोनौ ।
आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगेुपस्थे ॥
 
ऊर्ध्वो गरावा बर्हदग्निः समिद्धः परिया धामान्यदितेरुपस्थे ।
पुरोहिताव रत्विजा यज्ञे अस्मिन विदुष्टराद्रविणमा यजेथाम ॥
तिस्रो देवीर्बर्हिरिदं वरीय आ सीदत चक्र्मा वःस्योनम ।
मनुष्वद यज्ञं सुधिता हवींषीळा देवीघ्र्तपदी जुषन्त ॥
देव तवष्टर्यद ध चारुत्वमानड यदङगिरसामभवः सचाभूः ।
स देवानां पाथ उप पर विद्वानुशन यक्षि दरविणोदः सुरत्नः ॥
 
वनस्पते रशनया नियूया देवानां पाथ उप वक्षिविद्वान ।
सवदाति देवः कर्णवद धवींष्यवतान्द्यावाप्र्थिवी हवं मे ॥
आग्ने वह वरुणमिष्टये न इन्द्रं दिवो मरुतोन्तरिक्षात ।
सीदन्तु बर्हिर्विश्व आ यजत्राः सवाहादेवा अम्र्ता मादयन्ताम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७०" इत्यस्माद् प्रतिप्राप्तम्