"ऋग्वेदः सूक्तं १०.१७९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ७१:
“ऊधनि गोरूधस्येतद्दधिघर्माख्यं हविः पयोरूपेण “श्रातं पक्कमिति “मन्ये जाने । पुनश्च दुग्धं पयः “अग्नौ अपि “श्रातं पक्वम् । इदानीं दध्यवस्थमप्यग्नौ पच्यते । अतः “सुश्रातं सुपक्वमिति “मन्ये जाने । अत एतद्धविः “ऋतं सत्यभूतं "नवीयः नवतरं प्रत्यग्रतरं भवति । हे “वज्रिन् वज्रवन् हे “पुरुकृत् बहुकर्मकृत् “इन्द्र "जुषाणः प्रीयमाणस्त्वं “माध्यंदिनस्य मध्यंदिने भवस्य “सवनस्य सोमस्य संबन्धिनः “दध्नः । कर्मणि षष्ठी । दधिघर्माख्यं हविः “ पिब ॥ ॥ ३७॥
}}
== ==
{{टिप्पणी|
[https://puranastudy.webnode.com/prajaapaala-prabhaa/ प्रतर्दनोपरि पौराणिकसंदर्भाः]
 
अपि च - द्र. ऋग्वेदः [[ऋग्वेदः सूक्तं १.१२७|१.१२७]]
}}
 
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७९" इत्यस्माद् प्रतिप्राप्तम्