"शतपथब्राह्मणम्/काण्डम् १/अध्यायः ३/ब्राह्मण ५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
__TOC__
 
== सस्वरः == इन्धे᳘ ह वा᳘ एत᳘दध्वर्युः॥
इध्मे᳘नाग्निं त᳘स्मादिध्मो ना᳘म स᳘मिन्धेसामिधेनी᳘भिर्हो᳘ता त᳘स्मात्सामिधेन्यो᳘ ना᳘म॥
स᳘ आह॥
अग्न᳘ये समिध्य᳘मानाया᳘नुब्रूही᳘त्यग्न᳘ये ह्ये᳘त᳘त्समिध्य᳘मानायान्वा᳘ह॥
त᳘दु है᳘क आहुः॥
अग्न᳘ये समिध्य᳘मानाय होतर᳘नुब्रूही᳘ति त᳘दु त᳘था न᳘ ब्रूयाद᳘होता वा᳘ एष᳘ पुरा᳘ भवति यदै᳘वै᳘नम् प्रवृणीते᳘ ऽथ हो᳘ता त᳘स्मादु ब्रूयादग्न᳘ये समिध्य᳘मानाया᳘नुब्रू᳘हीत्येव॥
आ᳘ग्नेयीर᳘न्वाह॥
स्व᳘यैवै᳘नमेताद्देव᳘ताया स᳘मिन्धे गायत्रीर᳘न्वाह गायत्रं वा᳘ अग्नेश्छ᳘न्दः स्वे᳘नैवै᳘नमेतछ᳘न्दसास᳘मिन्धे वीर्यं᳘ गायत्री ब्र᳘ह्म गायत्री᳘ वीर्ये᳘णैवै᳘नमेतत्स᳘मिन्धे॥
ए᳘कादशा᳘न्वाह॥
ए᳘कादशाक्षरा वै᳘ त्रिष्टुब्ब्र᳘ह्म गायत्री᳘ क्षत्रं᳘ त्रिष्टु᳘बेता᳘भ्यामेवै᳘नमेत᳘दुभा᳘भ्यां वी᳘र्याभ्यां स᳘मिन्धे त᳘स्मादे᳘कादशा᳘न्वाह॥
स वै त्रिः᳘ प्रथमा᳘मन्वा᳘ह॥
त्रि᳘रुत्तमां᳘ त्रिवृ᳘त्प्रायणा हि᳘ यज्ञा᳘स्त्रिवृ᳘दुदयनास्त᳘स्मात्त्रिः᳘ प्रथमा᳘मन्वा᳘ह त्रि᳘रुत्तमां॥
ताः प᳘ञ्चदश सामिधेन्यः᳘ सं᳘पद्यन्ते पञ्चदशो वै व᳘ज्रो वीर्यं᳘ व᳘ज्रो वीर्य᳘मेवै᳘त᳘त्सामिधेनी᳘रभिसं᳘पादयति त᳘स्मादेता᳘स्वनूच्य᳘मानासु यं᳘ द्विष्यात्त᳘मन्गु᳘ष्ठाभ्याम᳘वबाधेतेद᳘मह᳘ममुम᳘वबाध इ᳘ति त᳘देनमेते᳘न व᳘ज्रेणा᳘वबाधते॥
प᳘ञ्चदष वा᳘ अर्धमास्य रा᳘त्रयः॥
अर्धमासशो वै᳘ संवत्सरो भ᳘वन्नेति तद्रा᳘त्रीराप्नोति॥
पञ्चदशाना᳘मु वै᳘ गायत्री᳘णाम्॥
त्री᳘णि च शता᳘नि षस्टि᳘श्चाक्ष᳘राणि त्री᳘णि च वै᳘ शता᳘नि षष्टि᳘ष्च संवत्सरस्या᳘हानि तद᳘हान्याप्नोति त᳘द्वेव᳘ संवत्सर᳘माप्नोति॥
सप्त᳘दश सामिधेनीः॥
इ᳘ष्ट्य अ᳘नुब्रूयादुपांशु त᳘स्यै देव᳘तायै यजति य᳘स्या इ᳘ष्टं निर्व᳘पति द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य प᳘ञ्चर्त᳘व एष᳘ एव᳘ प्रजा᳘पतिः सप्तदशः स᳘र्वं वै᳘ प्रजा᳘पतिस्तत्सर्वेणैव तं का᳘मम᳘नपराधं राध्नोति य᳘स्मै का᳘माये᳘ष्टिं निर्व᳘पत्युपांशु᳘ देव᳘ताम् यजत्य᳘निरुक्तं वा᳘ उपांशु स᳘र्वं वा अ᳘निरुक्तं तत्स᳘र्वेणैव तं का᳘मम᳘नपराधं राध्नो᳘ति ष्व᳘स्मै का᳘माये᳘ष्ठिं निर्व᳘पत्येष इ᳘ष्टेरुपचारः॥
ए᳘कविंशतिं सामिधेनी॥
अ᳘पि दर्शपूर्णमास᳘योर᳘नुब्रूयादि᳘त्याहुर्द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य प᳘ञ्चर्त᳘वस्त्र᳘यो लोकास्त᳘द्विंशति᳘रेष᳘ एवै᳘कविंशो य᳘ एष त᳘पति सै᳘षा ग᳘तिरेषा᳘ प्रतिष्ठा त᳘देतां ग᳘तिमेता᳘म् प्रतिष्ठां᳘ गच्छति त᳘स्मादे᳘कविंशतिम᳘नुब्रूयात्॥
ता᳘ हैता᳘ गत᳘श्रेरेवा᳘नुब्रूयात्॥
य᳘ इछेन्न श्रे᳘यांत्स्यांन पा᳘पीयानि᳘ति यादृ᳘शाय हैव᳘ सते᳘ ऽन्वाहु᳘स्तादृ᳘ङ्वा हैव᳘ भवति पा᳘पीयान्वा य᳘स्यैवं᳘ विदु᳘ष एता᳘ अन्वाहुः सो᳘ एषा᳘ मीमांसै᳘व न त्वे᳘वै᳘ता अ᳘नूच्यन्ते॥
त्रि᳘रेव᳘ प्रथमां त्रि᳘रुत्तमाम᳘नवानन्न᳘नुब्रूयात्॥
त्र᳘यो वा᳘ इमे᳘ लोकास्त᳘दिमा᳘नेवै᳘त᳘ल्लोकां᳘त्संतनो᳘तीमां᳘ल्लोकां᳘त्स्पृणुते त्र᳘य इमे पु᳘रुषे प्राणा᳘ एत᳘मेवा᳘स्मिन्नेतत्सं᳘ततम᳘व्यवछिन्नं दधात्येत᳘दनुव᳘चनम्॥
स या᳘वदस्य व᳘चः स्या᳘त्॥
एव᳘मेवा᳘नुविवक्षेत्त᳘स्यैत᳘स्य परिचक्षीत᳘ साम्य᳘वान्याद᳘नवानन्ननुवि᳘वक्षंस्तत्क᳘र्म वि᳘वृह्येत सा᳘ परिचक्षा॥
स य᳘द्येतन्नो᳘दाशं᳘सेत॥
अप्ये᳘कैकामेवा᳘नवानन्न᳘नुब्रूयात्तदे᳘कैकयैवे᳘मां᳘ल्लोकां᳘त्संतनोत्ये᳘कैकयेमां᳘ल्लोकां᳘त्स्पृणुते᳘ ऽथ य᳘त्प्राणं द᳘धाति गायत्री वै᳘ प्राणः स य᳘त्कृत्स्नां गायत्री᳘मन्वा᳘ह त᳘त्कृत्स्नं᳘ प्राणं᳘ दधाति त᳘स्मादे᳘कैकामेवा᳘नवानन्न᳘नुब्रूयात्॥
ता वै सं᳘तता अ᳘व्यवछिन्ना अ᳘न्वाह॥
संवत्सर᳘स्यैवै᳘त᳘दहोरात्रा᳘णि सं᳘तनोति ता᳘नीमा᳘नि संवत्सर᳘स्याहोरात्रा᳘णि सं᳘ततान्य᳘व्यवछिन्नानि प᳘रिप्लवन्ते द्विषत᳘ उ चैवै᳘तद्भ्रा᳘तृव्याय नो᳘पस्था᳘नं करोत्युपस्था᳘नं ह कुर्याद्यद᳘संतताअनुब्रूयात्त᳘स्माद्वै सं᳘तता अ᳘व्यवछिन्ना अ᳘न्वाह॥
 
<poem><span style="font-size: 14pt; line-height: 200%">
</span></poem>
Line ७ ⟶ ३८:
== विस्वरः ==
 
<poem></poem><span style="font-size: 14pt; line-height: 200%">१.३.५ सामिधेन्यनुवचनम्
१.३.५ सामिधेन्यनुवचनम्
 
इन्धे ह वा एतदध्वर्युः । इध्मेनाग्निं तस्मादिध्मो नाम समिन्धे सामिधेनीभिर्होता तस्मात्सामिधेन्यो नाम - १.३.५.[१]