"ऋग्वेदः सूक्तं ४.३१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७२:
वर्षिष्ठम् । द्याम्ऽइव । उपरि ॥१५
 
हे सूर्य सर्वस्य प्रेरकेन्द्र हे आदित्य वा त्वं “देवेषु द्योतमानेषु वह्या“्दिषुवह्न्यादिषु मध्ये “अस्माकम् अस्मत्संबन्धि “श्रवः यशः “उत्तमम् उत्कृष्टं “कृधि कुरु । तत्र दृष्टान्तः । “वर्षिष्ठम् अतिशयेन प्रवृद्धं सेसनसमर्थंसेचनसमर्थं वा “द्यामिव द्युलोकं यथा सर्वेषां लोकानाम् “उपरि स्थितमुत्कृष्टमकरोस्तद्वत् ॥ ॥ २६ ॥
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३१" इत्यस्माद् प्रतिप्राप्तम्