"ऋग्वेदः सूक्तं १०.७१" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
बर्हस्पतेबृहस्पते परथमंप्रथमं वाचो अग्रं यतयत्प्रैरत परैरतनामधेयं नामधेयन्दधानाःदधानाः
यदेषां शरेष्ठंश्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः ॥१॥
सक्तुमिव-तित-उना तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत ।
अत्रा सखायः सख्यानि जानते भद्रैषांलक्ष्मीर्निहिताधिभद्रैषां लक्ष्मीर्निहिताधि वाचि ॥२॥
यज्ञेन वाचः पदवीयमायन्तामन्वविन्दन्नृषिषु प्रविष्टाम् ।
यज्ञेन वाचः पदवीयमायन तामन्वविन्दन्न्र्षिषुप्रविष्टाम ।
तामाभ्र्त्यातामाभृत्या वयदधुःव्यदधुः पुरुत्रा तां सप्तरेभासप्त रेभा अभि सं नवन्ते ॥३॥
उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् ।
उतो तवस्मैत्वस्मै तन्वं वि सस्रे जायेव पत्यौशतीपत्य उशती सुवासाः ॥४॥
उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु ।
अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पाम् ॥५॥
यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागोस्तिभागो अस्ति
यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् ॥६॥
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमाबभूवुःमनोजवेष्वसमा बभूवुः
आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥७॥
हृदा तष्टेषु मनसो जवेषु यद्ब्राह्मणाः संयजन्ते सखायः ।
अत्राह तवंत्वं वि जहुर्वेद्याभिरोहब्रह्माणो विचरन्त्युवि चरन्त्यु तवेत्वे ॥८॥
इमे ये नार्वाङ्न परश्चरन्ति न ब्राह्मणासो न सुतेकरासः ।
त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः ॥९॥
सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः ।
किल्बिषस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाय ॥१०॥
ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु ।
बरह्माब्रह्मा तवोत्वो वदति जातविद्यां यज्ञस्यमात्रांयज्ञस्य मात्रां वि मिमीत उ तवःत्वः ॥११॥
 
उत तवः पश्यन न ददर्श वाचमुत तवः शर्ण्वन नश्र्णोत्येनाम ।
उतो तवस्मै तन्वं वि सस्रे जायेव पत्यौशती सुवासाः ॥
उत तवं सख्ये सथिरपीतमाहुर्नैनं हिन्वन्त्यपिवाजिनेषु ।
अधेन्वा चरति माययैष वाचं शुश्रुवानफलामपुष्पाम ॥
यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागोस्ति ।
यदीं शर्णोत्यलकं शर्णोति नहि परवेद सुक्र्तस्यपन्थाम ॥
 
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमाबभूवुः ।
आदघ्नास उपकक्षास उ तवे हरदा इव सनात्वा उत्वे दद्र्श्रे ॥
हर्दा तष्टेषु मनसो जवेषु यद बराह्मणाः संयजन्तेसखायः ।
अत्राह तवं वि जहुर्वेद्याभिरोहब्रह्माणो विचरन्त्यु तवे ॥
इमे ये नार्वां न परश्चरन्ति न बराह्मणासो नसुतेकरासः ।
त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः ॥
 
सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः ।
किल्बिषस्प्र्त पितुषणिर्ह्येषामरं हितो भवतिवाजिनाय ॥
रचां तवः पोषमास्ते पुपुष्वान गायत्रं तवो गायतिशक्वरीषु ।
बरह्मा तवो वदति जातविद्यां यज्ञस्यमात्रां वि मिमीत उ तवः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७१" इत्यस्माद् प्रतिप्राप्तम्