"ऋग्वेदः सूक्तं ७.४४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १०१:
"दधिक्राः अश्वरूपो देवः “ऋतस्य यज्ञस्य “पन्थां पन्थानं मार्गम् "अन्वेतवै अनुगन्तुं प्रवृत्तानां “नः अस्माकं “पथ्यां पदवीम् "आ "अनक्तु उदकेनासिञ्चतु। “उ इति पूरणः । “दैव्यं “शर्धः देवसंबन्धि बलमीदृग्रूपः "अग्निः “नः अस्मदीयं हवं “शृणोतु । "अमूराः अमूढाः “महिषाः महान्तः “विश्वे सर्वे देवा अस्मदीयं हवं “शृण्वन्तु ॥ ॥ ११ ॥
}}
 
== ==
 
{{टिप्पणी|
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४४" इत्यस्माद् प्रतिप्राप्तम्