"ऋग्वेदः सूक्तं १०.१७८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७८:
 
[https://5da2e8952caa4.site123.me/अध-य-य-न-क-रम-features/नवम-अध-य-य-अश-व-क-पर-य-य तार्क्ष्योपरि शोधलेखः] पृष्ठ १३८
 
त्यमूषु -- त्यं ऊँ सु। डा. [[[[File:Dr. Fatah Singh.jpg|thumb|Dr. Fatah Singh]]|फतहसिंहानुसारेण]] वेदे ओंकारस्य दौ रूपौ स्तः - ओ सु एवं मो सु। ओ सु सृजनात्मकः अस्ति, मो सु संहारकः।
 
अस्मात् सूक्तात् [[ऋग्वेदः सूक्तं १०.१७७|पूर्वतनं सूक्तं]] अपि द्रष्टव्यमस्ति। भागवतपुराणानुसारेण [[श्रीमद्भागवतपुराणम्/स्कन्धः ६/अध्यायः ६|६.६.२२]] तार्क्ष्यस्य/कश्यपस्य चत्वार्यः भार्याः सन्ति - विनता, कद्रू, पतङ्गी एवं शलभा। पतङ्गीभार्यातः पतगानां सृष्टिः भवति।
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७८" इत्यस्माद् प्रतिप्राप्तम्