"शुक्लयजुर्वेदः/अध्यायः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे नार्य् असि ।
इदम् अहम्̐अहꣳ रक्षसां ग्रीवा ऽ अपि कृन्तामि ।
यवो ऽसि यवयास्मद् द्वेषो यवयारातीः ।
दिवेऽत्वान्तरिक्षाय त्वा पृथिव्यै त्वा ।
पङ्क्तिः १५:
देवस् त्वा सविता मध्व् आनक्तु ।
सुपिप्पलाभ्यस् त्वौषधीभ्यः ।
द्याम् अग्रेणास्पृक्ष ऽ आन्तरिक्षं मध्येनाप्राः पृथिवीम् उपरेणादृम्̐हीःउपरेणादृꣳहीः
 
6.3
पङ्क्तिः २१:
अत्राह तद् उरुगायस्य विष्णोः परमं पदम् अव भारि भूरि ।
ब्रह्मवनि त्वा क्षत्रवनि रायस्पोषवनि पर्य् ऊहामि ।
ब्रह्म दृम्̐हदृꣳह क्षत्रं दृम्̐हायुर्दृꣳहायुर् दृम्̐हदृꣳह प्रजां दृम्̐हदृꣳह
 
6.4
पङ्क्तिः २८:
 
6.5
तद् विष्णोः परमं पदम्̐पदꣳ सदा पश्यन्ति सूरयो दिवीव चक्षुर् आततम् ॥
 
6.6
परिवीर् असि परि त्वा दैवीर् विशो व्ययन्तां परीमं यजमानम्̐यजमानꣳ रायो मनुष्याणाम् ।
दिवः सूनुर् असि ।
एष ते पृथिव्यां लोक ऽ आरण्यस् ते पशुः ॥
पङ्क्तिः ५३:
अपां पेरुर् असि ।
आपो देवीः स्वदन्तु स्वात्तं चित् सद् देवहविः ।
सं ते प्राणो वातेन गच्छताम्̐गच्छताꣳ सम् अङ्गानि यजत्रैः सं यज्ञपतिर् आशिषा ॥
 
6.11
पङ्क्तिः ६९:
 
6.13
देवीर् आपः शुद्धा वोढ्वम्̐वोढ्वꣳ सुपरिविष्टा देवेषु ।
सुपरिविष्टा वयं परिवेष्टारो भूयास्म ॥
 
पङ्क्तिः ८०:
मेढ्रं ते शुन्धामि ।
पायुं ते शुन्धामि ।
चरित्राम्̐स्चरित्राꣳस् ते शुन्धामि ॥
 
6.15
पङ्क्तिः ९१:
शम् अहोभ्यः ।
ओषधे त्रायस्व ।
स्वधिते मैनम्̐मैनꣳ हिम्̐सीःहिꣳसीः
 
6.16
रक्षसां भागो ऽसि ।
निरस्तम्̐निरस्तꣳ रक्षः ।
ऽ इदम् अहम्̐अहꣳ रक्षोऽ भितिष्ठामीदम् अहम्̐अहꣳ रक्षोऽ व बाधऽ इदम् अहम्̐अहꣳ रक्षो ऽधमं तमो नयामि ।
घृतेन द्यावापृथिवी प्रोर्णुवाथाम् ।
वायो वे स्तोकानाम् ।
पङ्क्तिः १०९:
6.18
सं ते मनो मनसा सं प्राणः प्राणेन गच्छताम् ।
रेड् अस्य् अग्निष् ट्वा श्रीणात्व् आपस् त्वा समरिणन् वातस्य त्वा ध्राज्यै पूष्णो रम्̐ह्यारꣳह्या ऽ ऊष्मणो व्यथिषत् ।
प्रयुतं द्वेषः ॥
 
पङ्क्तिः १२३:
6.20
ऐन्द्रः प्राणो ऽ अङ्गे ऽ अङ्गे नि दीध्यद् ऐन्द्र ऽ उदानो ऽ अङ्गे ऽ अङ्गे निधीतः ।
देव त्वष्टर् भूरि ते सम्̐सꣳ-समेतु सलक्ष्मा यद् विषुरूपं भवाति ।
देवत्रा यन्तम् अवसे सखायो ऽनु त्वा माता पितरो मदन्तु ॥
 
पङ्क्तिः १२९:
समुद्रं गच्छ स्वाहा ।
ऽ अन्तरिक्षं गच्छ स्वाहा ।
देवम्̐देवꣳ सवितारं गच्छ स्वाहा ।
मित्रावरुणौ गच्छ स्वाहा ।
ऽ अहोरात्रे गच्छ स्वाहा ।
छन्दाम्̐सिछन्दाꣳसि गच्छ स्वाहा ।
द्यावापृथिवी गच्छ स्वाहा ।
यज्ञं गच्छ स्वाहा ।
पङ्क्तिः १४२:
 
6.22
मापो मौषधीर् हिम्̐सीःहिꣳसीः
धाम्नो-धाम्नो राजम्̐स्राजꣳस् ततो वरुण नो मुञ्च ।
यद् आहुर् अघ्न्या ऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च ।
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु +दुर्मित्रियास् तस्मै सन्तु यो स्मान् द्वेष्टि यं च वयं द्विष्मः ॥
 
6.23
हविषीमतीर् इमा ऽ आपो हविष्माम्̐2हविष्माꣳ2 ऽ आ विवासति ।
हविष्मान् देवो ऽ अध्वरो हविष्माम्̐2हविष्माꣳ2 ऽ अस्तु सूर्यः ॥
 
6.24
पङ्क्तिः १६७:
विश्वास् त्वां प्रजा उपाव रोहन्तु ।
शृणोत्व् अग्निः समिधा हवं मे शृण्वन्त्व् आपो धिषणाश् च देवीः ।
श्रोता ग्रावाणो विदुषो न यज्ञम्̐यज्ञꣳ शृणोतु देवः सविता हवं मे स्वाहा ॥
 
6.27
पङ्क्तिः २१५:
 
6.37
त्वम् अङ्ग प्र शम्̐सिषोशꣳसिषो देवः शविष्ठ मर्त्यम् ।
न त्वद् अन्यो मघवन्न् अस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥
 
"https://sa.wikisource.org/wiki/शुक्लयजुर्वेदः/अध्यायः_०६" इत्यस्माद् प्रतिप्राप्तम्