"शुक्लयजुर्वेदः/अध्यायः ११" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height:200%">अध्याय 11 अग्निचयने उखादि स... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ३२:
 
11.8
इमं नो देव सवितर् यज्ञं प्र णय देवाव्यम्̐देवाव्यꣳ सखिविदम्̐सखिविदꣳ सत्राजितं धनजितम्̐धनजितꣳ स्वर्जितम् ।
ऋचा स्तोमम्̐स्तोमꣳ समर्धय गायत्रेण रथन्तरं बृहद् गायत्रवर्तनि स्वाहा ॥
 
11.9
पङ्क्तिः ४०:
 
11.10
अभ्रिर् असि नार्य् असि त्वया वयम् अग्निम्̐अग्निꣳ शकेम खनितुम्̐खनितुꣳ सधस्थ आ जागतेन छन्दसाङ्गिरस्वत् ॥
 
11.11
हस्त ऽ आधाय सविता बिभ्रद् अभ्रिम्̐अभ्रिꣳ हिरण्ययीम् ।
अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आ भर ।
आनुष्टुभेन छन्दसाङ्गिरस्वत् ॥
पङ्क्तिः ५२:
 
11.13
युञ्जाथाम्̐युञ्जाथाꣳ रासभं युवम् अस्मिन् यामे वृषण्वसू ।
अग्निं भरन्तम् अस्मयुम् ॥
 
पङ्क्तिः ७४:
 
11.18
आगत्य वाज्य् अध्वानम्̐अध्वानꣳ सर्वा मृधो विधूनुते ।
अग्निम्̐अग्निꣳ सधस्थे महति चक्षुषा नि चिकीषते ॥
 
11.19
पङ्क्तिः ८२:
 
11.20
द्यौस् ते पृष्ठं पृथिवी सधस्थम् आत्मान्तरिक्षम्̐आत्मान्तरिक्षꣳ समुद्रो योनिः ।
विख्याय चक्षुषा त्वम् अभि तिष्ठ पृतन्यतः ॥
 
11.21
उत् क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् ।
वयम्̐वयꣳ स्याम सुमतौ पृथिव्या ऽ अग्निं खनन्त ऽ उपस्थे ऽ अस्याः ॥
 
11.22
उद् अक्रमीद् द्रविणोदा वाज्य् अर्वाकः सु लोकम्̐लोकꣳ सुकृतं पृथिव्याम् ।
ततः खनेम सुप्रतीकम् अग्निम्̐अग्निꣳ स्वो रुहाणा ऽ अधि नाकम् उत्तमम् ॥
 
11.23
पङ्क्तिः १०६:
 
11.26
परि त्वाग्ने पुरं वयं विप्रम्̐विप्रꣳ सहस्य धीमहि ।
धृषद्वर्णं दिवे-दिवे हन्तारं भङ्गुरावताम् ॥
 
पङ्क्तिः ११७:
पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामि ।
ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् अजस्रेण भानुना दीद्यतम् ।
शिवं प्रजाभ्यो ऽहिम्̐सन्तंऽहिꣳसन्तं पृथिव्या सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामः ॥
 
11.29
अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् ।
वर्धमानो महाम्̐२ऽमहाꣳ२ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व ॥
 
11.30
पङ्क्तिः १४२:
11.34
तम् उ त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् ।
धनंजयम्̐धनंजयꣳ रणे-रणे ॥
 
11.35
सीद होतः स्व ऽ उ लोके चिकित्वान् सादया यज्ञम्̐यज्ञꣳ सुकृतस्य योनौ ।
देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥
 
11.36
नि होता होतृषदने विदानस् त्वेषो दीदिवाम्̐२दीदिवाꣳ२ ऽ असदत् सुदक्षः ।
अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो ऽ अग्निः ॥
 
11.37
सम्̐सꣳ सीदस्व महाम्̐२महाꣳ२ ऽ असि शोचस्व देववीतमः ।
वि धूमम् ऽ अग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥
 
पङ्क्तिः १६६:
11.40
सुजातो ज्योतिषा सह शर्म वरूथम् आसदत् स्वः ।
वासो ऽ अग्ने विश्वरूपम्̐विश्वरूपꣳ संव्ययस्व विभावसो ॥
 
11.41
पङ्क्तिः १९१:
प्रैतु वाजी कनिक्रदन् नानदद् रासभः पत्वा ।
भरन्न् अग्निं पुरीष्यं मा पाद्य् आयुषः पुरा ।
वृषाग्निं वृषणं भरन्न् अपां गर्भम्̐गर्भꣳ समुद्रियम् ।
अग्न ऽ आयाहि वीतये ॥
 
11.47
ऋतम्̐ऋतꣳ सत्यम् ऋतम्̐ऋतꣳ सत्यम् ।
अग्निं पुरीष्यम् अङ्गिरस्वद् भरामः ।
ओषधयः प्रति मोदध्वम् अग्निम् एतम्̐एतꣳ शिवम् आयन्तम् अभ्य् अत्र युष्माः ।
व्यस्यन् विश्वा ऽ अनिरा ऽ अमीवा निषीदन् नो ऽ अप दुर्मतिं जहि ॥
 
11.48
ओषधयः प्रति गृभ्णीत पुष्पवतीः सुपिप्पलाः ।
अयं वो गर्भ ऽ ऋत्वियः प्रत्नम्̐प्रत्नꣳ सधस्थम् आसदत् ॥
 
11.49
वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो ऽ अमीवाः ।
सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहम्̐अहꣳ सुहवस्य प्रणीतौ ॥
 
11.50
पङ्क्तिः २२१:
 
11.53
मित्रः सम्̐सृज्यसꣳसृज्य पृथिवीं भूमिं च ज्योतिषा सह ।
सुजातं जातवेदसम् अयक्ष्माय त्वा सम्̐सꣳ सृजामि प्रजाभ्यः ॥
 
11.54
रुद्राः सम्̐सृज्यसꣳसृज्य पृथिवीं बृहज् ज्योतिः सम् ईधिरे ।
तेषां भानुर् अजस्र ऽ इच् छुक्रो देवेषु रोचते ॥
 
11.55
सम्̐सृष्टासꣳसृष्टा वसुभी रुद्रैर् धीरैः कर्मण्यां मृदम् ।
हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु ताम् ॥
 
पङ्क्तिः २४३:
11.58
वसवस् त्वा कृण्वन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् ध्रुवासि पृथिव्यसि ।
धारया मयि प्रजा रायस्पोषं गौपत्यम्̐गौपत्यꣳ सुवीर्यम्̐सुवीर्यꣳ सजातान् यजमानाय ।
रुद्रास् त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् ध्रुवास्य् अन्तरिक्षम् असि ।
धारया मयि प्रजाम्̐प्रजाꣳ रायस्पोषं गौपत्यम्̐गौपत्यꣳ सुवीर्यम्̐सुवीर्यꣳ सजातान् यजमानाय ।
आदित्यास् त्वा कृण्वन्तु जागतेन छन्दसाऽङ्गिरस्वद् ध्रुवासि द्यौर् असि ।
धारया मयि प्रजा रायस्पोषं गौपत्यम्̐गौपत्यꣳ सुवीर्यम्̐सुवीर्यꣳ सजातान् यजमानाय ।
विश्वे त्वा देवा वैश्वानराः कृण्वन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वद् ध्रुवासि दिशोऽसि ।
धारया मयि प्रजा रायस्पोषं गौपत्यम्̐गौपत्यꣳ सुवीर्यम्̐सुवीर्यꣳ सजातान् यजमानाय ॥
 
11.59
पङ्क्तिः २९३:
 
11.66
आकूतिम् अग्निं प्रयुजम्̐प्रयुजꣳ स्वाहा ।
मनो मेधाम् अग्निं प्रयुजम्̐प्रयुजꣳ स्वाहा ।
चित्तं विज्ञातम् अग्निं प्रयुजम्̐प्रयुजꣳ स्वाहा ।
वाचो विधृतिम् अग्निं प्रयुजम्̐प्रयुजꣳ स्वाहा ।
प्रजापतये मनवे स्वाहा ।
ऽ अग्नये वैश्वानराय स्वाहा ॥
पङ्क्तिः ३०९:
 
11.69
दृम्̐हस्वदृꣳहस्व देवि पृथिवि स्वस्तय ऽ आसुरी माया स्वधया कृतासि ।
जुष्टं देवेभ्य ऽ इदम् अस्तु हव्यम् अरिष्टा त्वम् उद् इहि यज्ञे ऽ अस्मिन् ॥
 
पङ्क्तिः ३१७:
 
11.71
परस्या ऽ अधि संवतो वराम्̐वराꣳ ऽ अभ्य् आतर ।
यत्राहम् अस्मि ताम्̐ताꣳ ऽ अव ॥
 
11.72
पङ्क्तिः ३४२:
11.77
याः सेना ऽ अभीत्वरीर् आव्याधिनीर् उगणा ऽ उत ।
ये स्तेना ये च तस्करास् ताम्̐स्ताꣳस् ते ऽ अग्ने ऽपि दधाम्य् आस्ये ॥
 
11.78
दम्̐ष्ट्राभ्यांदꣳष्ट्राभ्यां मलिम्लून् जम्भ्यैस् तस्कराम्̐तस्कराꣳ ऽउत ।
हनुभ्याम्̐हनुभ्याꣳ स्तेनान् भगवस् ताम्̐स्ताꣳस् त्वं खाद सुखादितान् ॥
 
11.79
ये जनेषु मलिम्लव स्तेनासस् तस्करा वने ।
ये कक्षेष्व् अघायवस् ताम्̐स्ताꣳस् ते दधामि जम्भयोः ॥
 
11.80
पङ्क्तिः ३५७:
 
11.81
सम्̐शितंसꣳशितं मे ब्रह्म सम्̐शितंसꣳशितं वीर्यं बलम् ।
सम्̐शितंसꣳशितं क्षत्रं जिष्णु यस्याहम् अस्मि पुरोहितः ॥
 
11.82
उद् एषां बाहू ऽ अतिरम् उद् वर्चो ऽ अथो बलम् ।
क्षिणोमि ब्रह्मणामित्रान् उन् नयामि स्वाम्̐स्वाꣳ अहम् ॥
 
11.83
"https://sa.wikisource.org/wiki/शुक्लयजुर्वेदः/अध्यायः_११" इत्यस्माद् प्रतिप्राप्तम्