"शुक्लयजुर्वेदः/अध्यायः १३" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य शुक्‍लयजुर्वेदः/यजुर्वेदः/अध्यायः १३ पृष्ठं [[शुक्‍लयजुर्वे...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 170200%">
अध्याय 13
अग्निचयने चिति पुष्करपर्णादि उपधान मन्त्राः
 
13.1
मयि गृह्णाम्य् अग्रे ऽ अग्निम्̐अग्निꣳ रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ।
माम् उ देवताः सचन्ताम् ॥
 
पङ्क्तिः २८:
 
13.7
या ऽ इषवो यातुधानानां ये वा वनस्पतीम्̐१वनस्पतीꣳ१ ऽरनु ।
ये वावटषु शेरते तेभ्यः सर्पेभ्यो नमः ॥
 
पङ्क्तिः ४१:
13.10
तव भ्रमास ऽ आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः ।
तपूम्̐ष्य्तपूꣳष्य् अग्ने जुह्वा पतङ्गान् असंदितो वि सृज विष्वग् उल्काः ॥
 
13.11
प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो ऽ अस्या अदब्धः ।
यो नो दूरे ऽ अघशम्̐सोअघशꣳसो यो ऽ अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥
 
13.12
उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्राँ२ ऽ ओषतात् तिग्महेते ।
यो नो ऽ अरातिम्̐अरातिꣳ समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥
 
13.13
पङ्क्तिः ५८:
13.14
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।
अपाम्̐अपाꣳ रेताम्̐सिरेताꣳसि जिन्वति ।
इन्द्रस्य त्वौजसा सादयामि ॥
 
पङ्क्तिः ६७:
13.16
ध्रुवासि धरुणास्तृता विश्वकर्मणा ।
मा त्वा समुद्रऽउद् वधीन् मा सुपर्णोऽव्यथमाना पृथिवीं दृम्̐हदृꣳह
 
13.17
पङ्क्तिः ७५:
13.18
भूर् असि भूमिर् अस्य् अदितिर् असि विश्वधाया विश्वस्य भुवनस्य धर्त्री ।
पृथिवीं यच्छ पृथिवीं दृम्̐हदृꣳह पृथिवीं मा हिम्̐सीःहिꣳसीः
 
13.19
पङ्क्तिः ११७:
 
13.28
मधु नक्तम् उतोषसो मधुमत् पार्थिवम्̐पार्थिवꣳ रजः ।
मधु द्यौर् अस्तु नः पिता ॥
 
पङ्क्तिः १७०:
13.41
आदित्यं गर्भं पयसा सम् अङ्धि सहस्रस्य प्रतिमां विश्वरूपम् ।
परि वृङ्धि हरसा माभि मम्̐स्थाःमꣳस्थाः शतायुषं कृणुहि चीयमानः ॥
 
13.42
वातस्य जूतिं वरुणस्य नाभिम् अश्वं जज्ञानम्̐जज्ञानꣳ सरिरस्य मध्ये ।
शिशुं नदीनाम्̐नदीनाꣳ हरिम् अद्रिबुध्नम् अग्ने मा हिम्̐सीःहिꣳसीः परमे व्योमन् ॥
 
13.43
अजस्रम् इन्दुम् अरुषं भुरण्युम् अग्निम् ईडे पूर्वचित्तिं नमोभिः ।
स पर्वभिर् ऋतुशः कल्पमानो गां मा हिम्̐सीर्हिꣳसीर् अदितिं विराजम् ॥
 
13.44
वरूत्रीं त्वष्टुर् वरुणस्य नाभिम् अविं जज्ञानाम्̐जज्ञानाꣳ रजसः परस्मात् ।
महीम्̐महीꣳ साहस्रीम् असुरस्य मायाम् अग्ने मा हिम्̐सीःहिꣳसीः परमे व्योमन् ॥
 
13.45
पङ्क्तिः १९०:
13.46
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी ऽ अन्तरिक्षम्̐अन्तरिक्षꣳ सूर्य ऽ आत्मा जगतस् तस्थुषश् च ॥
 
13.47
इमं मा हिम्̐सीर्हिꣳसीर् द्विपादं पशुम्̐पशुꣳ सहस्राक्षो मेधाय चीयमानः ।
मयुं पशुं मेधम् अग्ने जुषस्व तेन चिन्वानस् तन्वो नि षीद ।
मयुं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
 
13.48
इमं मा हिम्̐सीर्हिꣳसीर् एकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु ।
गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
गौरं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
 
13.49
इमम्̐इमꣳ साहस्रम्̐साहस्रꣳ शतधारम् उत्सं व्यच्यमानम्̐व्यच्यमानꣳ सरिरस्य मध्ये ।
घृतं दुहानाम् अदितिं जनायाग्ने मा हिम्̐सीःहिꣳसीः परमे व्योमन् ।
गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
गवयं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
पङ्क्तिः २१०:
13.50
इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदांचतुष्पदाम् ।
त्वष्टुः प्रजानां प्रथमं जनित्रम् अग्ने मा हिम्̐सीःहिꣳसीः परमे व्योमन् ।
उष्ट्रम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
उष्ट्रं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
पङ्क्तिः २१६:
13.51
अजो ह्य् अग्नेर् अजनिष्ट शोकात् सो ऽ अपश्यज् जनितारम् अग्रे ।
तेन देवा देवताम् अग्रम् आयम्̐स्आयꣳस् तेन रोहम् आयन्न् उप मेध्यासः ।
शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
शरभं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
 
13.52
त्वं यविष्ठ दाशुषो नॄम्̐ःनॄꣳः पाहि शृणुधी गिरः ।
रक्षा तोकम् उत त्मना ॥
 
पङ्क्तिः २५२:
गायत्री वासन्ती ।
गायत्र्यै गायत्रम् ।
गायत्राद् उपाम्̐शुःउपाꣳशुः
उपाम्̐शोस्उपाꣳशोस् त्रिवृत् ।
त्रिवृतो रथन्तरम् ।
वसिष्ठ ऽ ऋषिः ।
पङ्क्तिः २८४:
13.57
इदं उत्तरात् स्वः ।
तस्य श्रोत्रम्̐श्रोत्रꣳ सौवम् ।
शरच् छ्रौत्री ।
अनुष्टुप् शारदी ।
अनुष्टुभ ऽ ऐडम् ।
ऐडान् मन्थी ।
मन्थिन ऽ एकविम्̐शःएकविꣳशः ऽ ।
एकविम्̐शाद्एकविꣳशाद् वैराजम् ।
विश्वामित्र ऽ ऋषिः ।
प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्यः ॥
पङ्क्तिः ३०१:
पङ्क्त्यै निधनवत् ।
निधनवत ऽ आग्रयणः ।
आग्रयणात् त्रिणवत्रयस्त्रिम्̐शौत्रिणवत्रयस्त्रिꣳशौ
त्रिणवत्रयस्त्रिम्̐शाभ्याम्̐त्रिणवत्रयस्त्रिꣳशाभ्याꣳ शाक्वररैवते ।
विश्वकर्म ऽ ऋषिः ।
प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः ।
[ लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।
ता अस्य सूददोहसः सोमम्̐सोमꣳ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमम्̐रथीतमꣳ रथीनां वाजानाम्̐वाजानाꣳ सत्पतिं पतिम् ॥ ]???
 
</span></poem>
"https://sa.wikisource.org/wiki/शुक्लयजुर्वेदः/अध्यायः_१३" इत्यस्माद् प्रतिप्राप्तम्