"ऋग्वेदः सूक्तं १०.७२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
देवानां नु वयं जाना पर वोचाम विपन्यया |
उक्थेषुशस्यमानेषु यः पश्यादुत्तरे युगे ॥
बरह्मणस पतिरेता सं कर्मार इवाधमत |
देवानाम्पूर्व्ये युगे.असतः सदजायत ॥
देवानां युगे परथमे.असतः सदजायत |
तदाशा अन्वजायन्त तदुत्तानपदस परि ॥
 
भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त |
अदितेर्दक्षोजायत दक्षाद वदितिः परि ॥
अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव |
तां देवान्वजायन्त भद्रा अम्र्तबन्धवः ॥
यद देवा अदः सलिले सुसंरब्धा अतिष्ठत |
अत्रा वोन्र्त्यतामिव तीव्रो रेणुरपायत ॥
 
यद देवा यतयो यथा भुवनान्यपिन्वत |
अत्रा समुद्रा गूळमा सूर्यमजभर्तन ॥
अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस परि |
देवानुपप्रैत सप्तभिः परा मार्ताण्डमास्यत ॥
सप्तभिः पुत्रैरदितिरुप परैत पूर्व्यं युगम |
परजायै मर्त्यवे तवत पुनर्मार्ताण्डमाभरत ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७२" इत्यस्माद् प्रतिप्राप्तम्