"नारदपुराणम्- पूर्वार्धः/अध्यायः १२४" इत्यस्य संस्करणे भेदः

नारदपुराणम्- पूर्वार्धः using AWB
No edit summary
पङ्क्तिः २४३:
इति जानीहि विप्रेंद्र लोके स्थितिरनेकधा ।। १२४-८१ ।।
 
पक्षांते द्वे पृथग्वैवेपृथग्दैवे ततोऽमाव्रतमुच्यते ।।
पृथक्छृणुष्व मे विप्र पितॄणामतिवल्लभम् ।। १२४-८२ ।।
 
पङ्क्तिः २५६:
 
शुचौ नभसि भाद्रे च मासे पूर्णांतिके द्विज ।।
पितृश्राद्धं दानहोमसुरार्चानंत्यश्नुतेदानहोमसुरार्चानंत्यमश्नुते ।। १२४-८६ ।।
 
भाद्रदर्शेऽपराह्णे तु तिलक्षेत्रसमुद्भवान् ।।
पङ्क्तिः २६५:
 
विधेयं जाह्नवीतोये मुक्तिदं च गयास्थले ।।
ऊर्ज्जामायां दीपदानं देवा गारगृहेषुदेवागारगृहेषु च ।। १२४-८९ ।।
 
नद्यारामतडागेषु चैत्यगोष्ठापणेषु च ।।
समर्चनं तथा लक्ष्म्याः स्वर्णरौप्ये कृताकृते ।। १२४-९० ।।
 
द्यूतं च वर्षफलदं जये चापिपराजयेचापि पराजये ।।
गवां पूजात्र विहिता शृंगाद्यंगानुरंजनैः ।। १२४-९१ ।।
 
यवसान्नादिदानैश्च नमस्कारप्रदक्षिणैः ।।
मार्गेऽपि पितृपूजा स्याच्छ्रद्धैर्ब्राह्मणभोजनैःस्याच्छ्राद्धैर्ब्राह्मणभोजनैः ।। १२४-९२ ।।
 
ब्रह्मचर्यादि नियमैर्जपहोमार्चनादिभिः ।।