"ऋग्वेदः सूक्तं १०.७२" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
देवानां नु वयं जाना परप्र वोचाम विपन्यया ।
उक्थेषुशस्यमानेषुउक्थेषु शस्यमानेषु यः पश्यादुत्तरे युगे ॥१॥
बरह्मणस पतिरेताब्रह्मणस्पतिरेता सं कर्मार इवाधमतइवाधमत्
देवानां पूर्व्ये युगेऽसतः सदजायत ॥२॥
देवानाम्पूर्व्ये युगे.असतः सदजायत ॥
देवानां युगे परथमे.असतःप्रथमेऽसतः सदजायत ।
तदाशा अन्वजायन्त तदुत्तानपदसतदुत्तानपदस्परि परि ॥॥३॥
 
भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त ।
अदितेर्दक्षो अजायत दक्षाद्वदितिः परि ॥४॥
अदितेर्दक्षोजायत दक्षाद वदितिः परि ॥
अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।
तां देवान्वजायन्तदेवा अन्वजायन्त भद्रा अम्र्तबन्धवःअमृतबन्धवः ॥५॥
यद देवायद्देवा अदः सलिले सुसंरब्धा अतिष्ठत ।
अत्रा वोन्र्त्यतामिववो नृत्यतामिव तीव्रो रेणुरपायत ॥६॥
यद देवायद्देवा यतयो यथा भुवनान्यपिन्वत ।
अत्रा समुद्रासमुद्र गूळमाआ गूळ्हमा सूर्यमजभर्तन ॥७॥
अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस परिजातास्तन्वस्परि
देवाँ उप प्रैत्सप्तभिः परा मार्ताण्डमास्यत् ॥८॥
सप्तभिः पुत्रैरदितिरुप परैतप्रैत्पूर्व्यं पूर्व्यं युगमयुगम्
प्रजायै मृत्यवे त्वत्पुनर्मार्ताण्डमाभरत् ॥९॥
 
यद देवा यतयो यथा भुवनान्यपिन्वत ।
अत्रा समुद्रा गूळमा सूर्यमजभर्तन ॥
अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस परि ।
देवानुपप्रैत सप्तभिः परा मार्ताण्डमास्यत ॥
सप्तभिः पुत्रैरदितिरुप परैत पूर्व्यं युगम ।
परजायै मर्त्यवे तवत पुनर्मार्ताण्डमाभरत ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७२" इत्यस्माद् प्रतिप्राप्तम्