"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८३:
 
नवैतान्यहानि भवन्ति । नव वै सुवर्गा लोकाः । यदेतान्यहान्युपयन्ति । नवस्वेव तत्सुवर्गेषु लोकेषु सत्रिणः प्रतितिष्ठन्तो यन्ति । अग्निष्टोमाः परःसामानः कार्या इत्याहुः । अग्निष्टोमसंमितः सुवर्गो लोक इति । द्वादशाग्निष्टोमस्य स्तोत्राणि । द्वादश मासाः संवत्सरः । तत्तन्न सूर्क्ष्यम् ।
उक्थ्या एव सप्तदशाः परःसामानः कार्याः २८
 
पशवो वा उक्थानि । पशूनामवरुध्यै । विश्वजिदभिजितावग्निष्टोमौ । उक्थ्याः सप्तदशाः परःसामानः । ते सँ स्तुता विराजमभि संपद्यन्ते । द्वे चर्चावति रिच्येते । एकया गौरतिरिक्तः । एकयायुरूनः । सुवर्गो वै लोको ज्योतिः । ऊर्ग्विराट् २
लोको ज्योतिः । ऊर्ग्विराट् २९
 
सुवर्गमेव तेन लोकमभि जयन्ति । यत्परँ राथन्तरम् । तत्प्रथमेऽहन्कार्यम् । बृहद्द्वितीये । वैरूपं तृतीये । वैराजं चतुर्थे । शाक्वरं पञ्चमे । रैवतँ
षष्ठे । तदु पृष्ठेभ्यो नयन्ति । संतनय एते ग्रहा गृह्यन्ते ३०
 
अतिग्राह्याः परःसामसु । इमानेवैतैर्लोकान्सं तन्वन्ति । मिथुना एते ग्रहा गृह्यन्ते । अतिग्राह्याः परःसामसु । मिथुनमेव तैर्यजमाना अवरुन्धते । बृहत्पृष्ठं भवति । बृहद्वै सुवर्गो लोकः । बृहतैव सुवर्गं लोकं यन्ति । त्रयस्त्रिँ शि नाम साम । मध्यन्दिने पवमाने भवति ४
 
त्रयस्त्रिँ शि नाम साम । मध्यन्दिने पवमाने भवति ३१
त्रयस्त्रिँ शद्वै देवताः । देवता एवावरुन्धते । ये वा इतः पराञ्चँ संवत्सरमुपयन्ति । न हैनं ते स्वस्ति समश्नुवते । अथ येऽमुतोऽर्वाञ्चमुप यन्ति । ते हैनँ स्वस्ति समश्नुवते । एतद्वा अमुतोऽर्वाञ्चमुप यन्ति । यदेवम् । यो ह खलु वाव प्रजापतिः । स उ वेवेन्द्रः । तदु देवेभ्यो नयन्ति ५
खलु वाव प्रजापतिः । स उ वेवेन्द्रः । तदु देवेभ्यो नयन्ति ३२
 
 
1.2.3.1
 
संततिर्वा एते ग्रहाः । यत्परःसामानः । विषूवान्दिवाकीर्त्यम् । यथा शालायै पक्षसी ।एवँ संवत्सरस्य पक्षसी ।यदेते न गृहेरन् । विषूची संवत्सरस्य पक्षसी व्यवस्रँ सेयाताम् । आर्तिमार्छेयुः । यदेते गृह्यन्ते । यथा शालायै पक्षसी मध्यमं वँ शमभि समायच्छति १
यथा शालायै पक्षसी मध्यमं वँ शमभि समायच्छति ३३
 
एवँ संवत्सरस्य पक्षसी दिवाकीर्त्यमभि संतन्वन्ति । नार्तिमार्छन्ति । एक-विँ शमहर्भवति । शुक्राग्रा ग्रहा गृह्यन्ते । प्रत्युत्तब्ध्यै सयत्वाय । सौर्य एतदहः पशुरालभ्यते । सौर्योऽतिग्राह्यो गृह्यते । अहरेव रूपेण समर्धयन्ति । अथो अह्न एवैष बलिर्ह्रियते । सप्तैतदहरतिग्राह्या गृह्यन्ते २
। अथो अह्न एवैष बलिर्ह्रियते । सप्तैतदहरतिग्राह्या गृह्यन्ते ३४
 
सप्त वै शीर्षण्याः प्राणाः । असावादित्यः शिरः प्रजानाम् । शीर्षन्नेव प्रजानां प्राणान्दधाति । तस्मात्सप्त शीर्षन्प्राणाः । इन्द्रो वृत्रँ हत्वा । असुरान्पराभाव्य । स इमाँ ल्लोकानभ्यजयत् । तस्यासौ लोकोऽनभिजित आसीत् । तं वि-विश्वकर्मा भूत्वाभ्यजयत् । यद्वैश्वकर्मणो गृह्यते ३
श्वकर्मा भूत्वाभ्यजयत् । यद्वैश्वकर्मणो गृह्यते ३५
 
सुवर्गस्य लोकस्याभिजित्यै । प्र वा एतेऽस्माल्लोकाच्च्यवन्ते । ये वैश्वकर्मणं गृह्णते । आदित्यः श्वो गृह्यते । इयं वा अदितिः । अस्यामेव प्रति तिष्ठन्ति । अन्योन्यो गृह्येते । विश्वान्येवान्येन कर्माणि कुर्वाणा यन्ति । अस्यामन्येन प्रति तिष्ठन्ति । तावापरार्धात्संवत्सरस्यान्योन्यो गृह्येते । तावुभौ सह महाव्रते गृह्येते । यज्ञस्यैवान्तं गत्वा । उभयोर्लोकयोः प्रतितिष्ठन्ति । अर्क्यमुक्थं
भवति । अन्नाद्यस्यावरुद्ध्यै ३६
 
 
1.2.4.1
 
एकविँ श एष भवति । एतेन वै देवा एकविँ शेन । आदित्यमित उत्तमँ सुवर्गं लोकमारोहयन्न् । स वा एष इत एकविँ शः । तस्य दशावस्तादहानि । दश परस्तात् । स वा एष विराज्युभयतः प्रतिष्ठितः । विराजि हि वा एष उभयतः प्रतिष्ठितः । तस्मादन्तरेमौ लोकौ यन् । सर्वेषु सुवर्गेषु लोकेष्वभितपन्नेति १
लोकेष्वभितपन्नेति ३७
 
देवा वा आदित्यस्य सुवर्गस्य लोकस्य । पराचोऽतिपादादबिभयुः । तं छन्दोभिरदृँ हन्धृत्यै । देवा वा आदित्यस्य सुवर्गस्य लोकस्य । अवा-चोऽवपादादबिभयुः । तं पञ्चभी रश्मिभिरुदवयन्न् । तस्मादेकविँ शेऽहन्पञ्च दिवाकीर्त्यानि क्रियन्ते । रश्मयो वै दिवाकीर्त्यानि । ये गायत्रे । ते गायत्रीषूत्तरयोः पवमानयोः २
गायत्रीषूत्तरयोः पवमानयोः ३८
 
महादिवाकीर्त्यँ होतुः पृष्ठम् । विकर्णं ब्रह्मसाम । भासोऽग्निष्टोमः । अथै-तानि पराणि । परैर्वै देवा आदित्यँ सुवर्गं लोकमपारयन्न् । यदपारयन्न् । तत्पराणां परत्वम् । पारयन्त्येनं पराणि । य एवं वेद । अथैतानि स्पराणि । स्परैर्वै देवा आदित्यँ सुवर्गं लोकमस्पारयन्न् । यदस्पारयन्न् । तत्स्पराणाँ स्परत्वम् । स्पारयन्त्येनँ स्पराणि । य एवं वेद ३
स्परत्वम् । स्पारयन्त्येनँ स्पराणि । य एवं वेद ३९
 
 
1.2.5.1
 
अप्रतिष्ठां वा एते गच्छन्ति । येषाँ संवत्सरेऽनाप्तेऽथ । एकादशिन्याप्यते । वैष्णवं वामनमालभन्ते । यज्ञो वै विष्णुः । यज्ञमेवालभन्ते प्रतिष्ठित्यै । ऐन्द्रा ग्नमालभन्ते । इन्द्रा ग्नी वै देवानामयातयामानौ । ये एव देवते अयातयाम्नी ।ते एवालभन्ते १
 
अयातयाम्नी ।ते एवालभन्ते ४०
वैश्वदेवमालभन्ते । देवता एवावरुन्धते । द्यावापृथिव्यां धेनुमालभन्ते । द्यावापृथिव्योरेव प्रति तिष्ठन्ति । वायव्यं वत्समालभन्ते । वायुरेवैभ्यो यथायतनाद्देवता अवरुन्धे । आदित्यामविं वशामालभन्ते । इयं वा अदितिः । अस्यामेव प्रतितिष्ठन्ति । मैत्रावरुणीमालभन्ते २
 
मित्रेणैव यज्ञस्य स्विष्टँ शमयन्ति । वरुणेन दुरिष्टम् । प्राजापत्यं तूपरं महाव्रत आलभन्ते । प्राजापत्योऽतिग्राह्यो गृह्यते । अहरेव रूपेण समर्धयन्ति । अथो अह्न एवैष बलिर्ह्रियते । आग्नेयमालभन्ते प्रति प्रज्ञात्यै । अजपेत्वान्वा एते पूर्वैर्मासैरवरुन्धते । यदेते गव्याः पशव आलभ्यन्ते । उभयेषां पशूना-पशूनामवरुध्यै ३
वैश्वदेवमालभन्ते । देवता एवावरुन्धते । द्यावापृथिव्यां धेनुमालभन्ते । द्यावापृथिव्योरेव प्रति तिष्ठन्ति । वायव्यं वत्समालभन्ते । वायुरेवैभ्यो यथायतनाद्देवता अवरुन्धे । आदित्यामविं वशामालभन्ते । इयं वा अदितिः
। अस्यामेव प्रतितिष्ठन्ति । मैत्रावरुणीमालभन्ते ४१
 
मित्रेणैव यज्ञस्य स्विष्टँ शमयन्ति । वरुणेन दुरिष्टम् । प्राजापत्यं तूपरं महाव्रत आलभन्ते । प्राजापत्योऽतिग्राह्यो गृह्यते । अहरेव रूपेण समर्धयन्ति । अथो अह्न एवैष बलिर्ह्रियते । आग्नेयमालभन्ते प्रति प्रज्ञात्यै । अजपेत्वान्वा एते पूर्वैर्मासैरवरुन्धते । यदेते गव्याः पशव आलभ्यन्ते । उभयेषां पशूना-
मवरुध्यै ४२
यदतिरिक्तामेकादशिनीमालभेरन् । अप्रियं भ्रातृव्यमभ्यतिरिच्येत । यद्द्वौद्वौ पशू समस्येयुः । कनीय आयुः कुर्वीरन् । यदेते ब्राह्मणवन्तः पशव
आलभ्यन्ते । नाप्रियं भ्रातृव्यमभ्यतिरिच्यते । न कनीय आयुः कुर्वते ४३
 
 
1.2.6.1
 
प्रजापतिः प्रजाः सृष्ट्वा वृत्तोऽशयत् । तं देवा भूतानाँ रसं तेजः संभृत्य । तेनैनमभिषज्यन् । महानववर्तीति । तन्महाव्रतस्य महाव्रतत्वम् । महद्व्रतमिति । तन्महाव्रतस्य महाव्रतत्वम् । महतो व्रतमिति । तन्महाव्रतस्य महाव्रतत्वम् । पञ्चविँ शः स्तोमो भवति १
तन्महाव्रतस्य महाव्रतत्वम् । पञ्चविँ शः स्तोमो भवति ४४
 
चतुर्विँ शत्यर्धमासः संवत्सरः । यद्वा एतस्मिन्संवत्सरेऽधि प्राजायत । तदन्नं पञ्चविँ शमभवत् । मध्यतः क्रियते । मध्यतो ह्यन्नमशितँ धिनोति । अथो मध्यत एव प्रजानामूर्ग्धीयते । अथ यद्वा इदमन्ततः क्रियते । तस्मादुदन्ते प्रजाः समेधन्ते । अन्ततः क्रियते प्रजननायैव । त्रिवृच्छिरो भवति ४५
 
त्रेधा विहितँ हि शिरः । लोम छवीरस्थि । पराचा स्तुवन्ति । तस्मात्तत्सदृगेव । न मेद्यतोऽनु मेद्यति । न कृश्यतोऽनु कृश्यति । पञ्चद-शोऽन्यः पक्षो भवति । सप्तदशोऽन्यः । तस्माद्वयाँ स्यन्यतरमर्धमभि पर्यावर्तन्ते । अन्यतरतो हि तद्गरीयः क्रियते ३
पर्यावर्तन्ते । अन्यतरतो हि तद्गरीयः क्रियते ४६
 
पञ्चविँ श आत्मा भवति । तस्मान्मध्यतः पशवो वरिष्ठाः । एकविँ शं पुच्छम् । द्विपदासु स्तुवन्ति प्रतिष्ठित्यै । सर्वेण सह स्तुवन्ति । सर्वेण ह्यात्मनात्मन्वी ।सहोत्पतन्ति । एकैकामुच्छिँ षन्ति । आत्मन्न्ह्यङ्गानि बद्धानि । न वा एतेन सर्वः पुरुषः ४
एतेन सर्वः पुरुषः ४७
 
यदितेतो लोमानि दतो नखान् । परिमादः क्रियन्ते । तान्येव तेन प्रत्युप्यन्ते । औदुम्बरस्तल्पो भवति । ऊर्ग्वा अन्नमुदुम्बरः । ऊर्ज एवान्नाद्यस्यावरुद्ध्यै । यस्य तल्पसद्यमनभिजितँ स्यात् । स देवानाँ साम्यक्षे । तल्पसद्यमभिजयानीति तल्पमारुह्योद्गायेत् । तल्पसद्यमेवाभिजयति ५
तल्पसद्यमभिजयानीति तल्पमारुह्योद्गायेत् । तल्पसद्यमेवाभिजयति ४८
 
यस्य तल्पसद्यमभिजितँ स्यात् । स देवानाँ साम्यक्षे । तल्पसद्यं मा पराजेषीति तल्पमारुह्योद्गायेत् । न तल्पसद्यं पराजयते । प्लेङ्खे शँ सति । महो वै प्लेङ्खः । महस एवान्नाद्यस्यावरुद्ध्यै । देवासुराः संयत्ता आसन् । त आदित्ये व्यायच्छन्त । तं देवाः समजयन् ६
। त आदित्ये व्यायच्छन्त । तं देवाः समजयन् ४९
 
ब्राह्मणश्च शूद्र श्च चर्मकर्ते व्यायच्छेते । दैव्यो वै वर्णो ब्राह्मणः । असुर्यः शूद्र ः! । इमेऽरात्सुरिमे सुभूतमक्रन्नित्यन्यतरो ब्रूयात् । इम उद्वासीकारिण इमे दुर्भूतमक्रन्नित्यन्यतरः । यदेवैषाँ सुकृतं या राद्धिः । तदन्यतरोऽभि-श्रीणाति । यदेवैषां दुष्कृतं या राद्धिः । तदन्यतरोऽपहन्ति । ब्राह्मणः सं-संजयति । अमुमेवादित्यं भ्रातृव्यस्य संविन्दन्ते ७
जयति । अमुमेवादित्यं भ्रातृव्यस्य संविन्दन्ते ५० २
 
</span></poem>