"तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ५/प्रपाठकः ७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
1 त्वाम् अग्ने वृषभं चेकितानम् पुनर् युवानम् जनयन्न् उपागाम् । अस्थूरि णो गार्हपत्यानि सन्तु तिग्मेन नो ब्रह्मणा सꣳ शिशाधि ॥ पशवो वा एते यद् इष्टकाश् चित्यांचित्याम् ऋषभम् उप दधाति मिथुनम् एवास्य तद् यज्ञे करोति प्रजननाय तस्माद् यूथे-यूथ ऋषभः ।
संवत्सरस्य प्रतिमां यां त्वा रात्र्य् उपासते । प्रजाꣳ सुवीरां कृत्वा विश्वम् आयुर् व्यश्नवत् ॥ प्राजापत्याम्
2 एताम् उप दधातीयं वावैषैकाष्टका यद् एवैकाष्टकायाम् अन्नं क्रियते तद् एवैतयाव रुन्द्धे । एषा वै प्रजापतेः कामदुघा तयैव यजमानो ऽमुष्मिम्̐ लोकेऽमुष्मिँल्लोके ऽग्निं दुहे येन देवा ज्योतिषोर्ध्वा उदायन् येनादित्या वसवो येन रुद्राः । येनाङ्गिरसो महिमानम् आनशुस् तेनैतु यजमानः स्वस्ति ॥ सुवर्गाय वा एष लोकाय
3 चीयते यद् अग्निः । येन देवा ज्योतिषोर्ध्वा उदायन्न् इत्य् उख्यꣳ सम् इन्द्ध इष्टका एवैता उप धत्ते वानस्पत्याः सुवर्गस्य लोकस्य समष्ट्यै शतायुधाय शतवीर्याय शतोतये ऽभिमातिषाहे । शतं यो नः शरदो अजीतान् इन्द्रो नेषद् अति दुरितानि विश्वा ॥ ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति । तेषां यो अज्यानिम् अजीतिम् आवहात् तस्मै नो देवाः
4 परि दत्तेह सर्वे ॥ ग्रीष्मो हेमन्त उत नो वसन्तः शरद् वर्षाः सुवितं नो अस्तु । तेषाम् ऋतूनाꣳ शतशारदानां निवात एषां अभये स्याम ॥ इदुवत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः । तेषां वयꣳ सुमतौ यज्ञियानां ज्योग् अजीता अहताः स्याम ॥ भद्रान् नः श्रेयः सम् अनैष्ट देवास् त्वयावसेन सम् अशीमहि त्वा । स नो मयोभूः पितो
पङ्क्तिः १८:
2 दधाति देवपुरा एवैतास् तनूपानीः पर्यूहते । अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर् वाजेभिर् आ गतम् ॥ ब्रह्मवादिनो वदन्ति यन् न देवतायै जुह्वत्य् अथ किंदेवत्या वसोर् धारेति । अग्निर् वसुस् तस्यैषा धारा विष्णुर् वसुस् तस्यैषा धारा । ऽऽआग्नावैष्णव्यर्चा वसोर् धारां जुहोति भागधेयेनैवैनौ सम् अर्धयति । अथो एताम्
3 एवाऽऽहुतिम् आयतनवतीं करोति यत्काम एनां जुहोति तद् एवाव रुन्द्धे रुद्रो वा एष यद् अग्निस् तस्यैते तनुवौ घोराऽन्या शिवाऽन्या यच् छतरुद्रीयं जुहोति यैवास्य घोरा तनूस् तां तेन शमयति यद् वसोर् धारां जुहोति यैवास्य शिवा तनूस् तां तेन प्रीणाति यो वै वसोर् धारायै
4 प्रतिष्ठां वेद प्रत्य् एव तिष्ठति यद् आज्यम् उच्छिष्येत तस्मिन् ब्रह्मौदनम् पचेत् तम् ब्राह्मणाश् चत्वारः प्राश्नीयुः । एष वा अग्निर् वैश्वानरो यद् ब्राह्मणः । एषा खलु वा अग्नेः प्रिया तनूर् यद् वैश्वानरः प्रियायाम् एवैनां तनुवाम् प्रति ष्ठापयति चतस्रो धेनूर् दद्यात् ताभिर् एव यजमानो ऽमुष्मिम्̐ लोकेऽमुष्मिँल्लोके ऽग्निं दुहे ॥
 
5.7.4 अनुवाक 4 होमविशेषाणां राष्ट्रभृदिष्टकानां अभिधानम्
पङ्क्तिः ६१:
5.7.10 अनुवाक 10 पशुशीर्षाभिधानम्
1 प्रजापतिर् अग्निम् असृजत सो ऽस्मात् सृष्टः प्राङ् प्राद्रवत् तस्मा अश्वम् प्रत्य् आस्यत् स दक्षिणाऽवर्तत तस्मै वृष्णिम् प्रत्य् आस्यत् स प्रत्यङ्ङ् आवर्तत तस्मा ऋषभम् प्रत्य् आस्यत् स उदङ्ङ् आवर्तत तस्मै बस्तम् प्रत्य् आस्यत् स ऊर्ध्वो ऽद्रवत् तस्मै पुरुषम् प्रत्य् आस्यत् । यत् पशुशीर्षाण्य् उपदधाति सर्वत एवैनम्
2 अवरुध्य चिनुते । एता वै प्राणभृतश् चक्षुष्मतीर् इष्टका यत् पशुशीर्षाणि यत् पशुशीर्षाण्य् उपदधाति ताभिर् एव यजमानो ऽमुष्मिम्̐ लोकेऽमुष्मिँल्लोके प्राणित्य् अथो ताभिर् एवास्मा इमे लोकाः प्र भान्ति मृदाभिलिप्योप दधाति मेध्यत्वाय पशुर् वा एष यद् अग्निर् अन्नम् पशवः । एष खलु वा अग्निर् यत् पशुशीर्षाणि यं कामयेत कनीयो ऽस्यान्नम्
3 स्याद् इतिसंतरां तस्य पशुशीर्षाण्य् उप दध्यात् कनीय एवास्यान्नम् भवति यं कामयेत समावद् अस्यान्नꣳ स्याद् इति मध्यतस् तस्योप दध्यात् समावद् एवास्यान्नम् भवति
यं कामयेत भूयो ऽस्यान्नꣳ स्याद् इत्य् अन्तेषु तस्य व्युदूह्योप दध्याद् अन्तत एवास्मा अन्नम् अव रुन्द्धे भूयो ऽस्यान्नम् भवति ॥
पङ्क्तिः १०२:
 
5.7.23 अनुवाक 23 पूर्वोक्तत्रयोदशानुवाकगतमन्त्राभिधानम्
1 पन्थाम् अनूवृग्भ्याम् । संततिꣳ स्नावन्याभ्याम् । शुकान् पित्तेन हरिमाणं यक्ना हलीक्ष्णान् पापवातेन कूश्माञ् छकभिः शवर्तान् ऊवध्येन शुनो विशसनेन सर्पाम्̐ लोहितगन्धेनसर्पाँल्लोहितगन्धेन वयाꣳसि पक्वगन्धेन पिपीलिकाः प्रशादेन ॥
 
5.7.24 अनुवाक 24 पूर्वोक्तचतु्र्दशानुवाकगतमन्त्राभिधानम्
पङ्क्तिः १५९:
2
एताम् उप दधातीयं वावैषैकाष्टका यद् एवैकाष्टकायाम् अन्नं क्रियते तद् एवैतयाव रुन्द्धे ।
एषा वै प्रजापतेः कामदुघा तयैव यजमानो ऽमुष्मिम्̐ लोकेऽमुष्मिँल्लोके ऽग्निं दुहे
येन देवा ज्योतिषोर्ध्वा उदायन् येनादित्या वसवो येन रुद्राः । येनाङ्गिरसो महिमानम् आनशुस् तेनैतु यजमानः स्वस्ति ॥
सुवर्गाय वा एष लोकाय
पङ्क्तिः २२४:
प्रियायाम् एवैनां तनुवाम् प्रति ष्ठापयति
चतस्रो धेनूर् दद्यात्
ताभिर् एव यजमानो ऽमुष्मिम्̐ लोकेऽमुष्मिँल्लोके ऽग्निं दुहे ॥
 
5.7.4 अनुवाक 4
पङ्क्तिः ४७३:
अवरुध्य चिनुते ।
एता वै प्राणभृतश् चक्षुष्मतीर् इष्टका यत् पशुशीर्षाणि
यत् पशुशीर्षाण्य् उपदधाति ताभिर् एव यजमानो ऽमुष्मिम्̐ लोकेऽमुष्मिँल्लोके प्राणित्य् अथो ताभिर् एवास्मा इमे लोकाः प्र भान्ति
मृदाभिलिप्योप दधाति मेध्यत्वाय
पशुर् वा एष यद् अग्निर् अन्नम् पशवः ।
पङ्क्तिः ६८१:
शवर्तान् ऊवध्येन
शुनो विशसनेन
सर्पाँल्लोहितगन्धेन
सर्पाम्̐ लोहितगन्धेन
वयाꣳसि पक्वगन्धेन
पिपीलिकाः प्रशादेन ॥