"ऋग्वेदः सूक्तं १.२८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १६६:
हे ऋत्विग्विशेष हरिश्चन्द्रदेवतापक्षे हे हरिश्चन्द्र इति वा "चम्वोः सोमस्य भक्षत्वसंपादकयोः अधिषवणफलकयोः "शिष्टम् अभिषवराहित्येन अवशिष्टं सोमम् "उत् "भर शकटस्योपरि हर । "सोमम् अभिषुतं सोमं "पवित्रे दशापवित्रे आ "सृज आनीय प्रक्षिप। प्रक्षेपे सति अवशिष्टं सोमं "गोः "त्वचि आनडुहे चर्मणि "अधि “नि “धेहि अध्यारोप्य स्थापय ॥ चम्वोः । ‘चमु अदने' । चम्यते भक्ष्यतेऽत्रेति चमूः । ‘कृपिचमि' ( उ. सू. १.८१ ) इत्यादिना औणादिक उप्रत्ययः । प्रत्ययस्वरः । सप्तमीद्विवचनस्य ‘उदात्तस्वरितयोर्यणः स्वरितः' इति स्वरितत्वम् । ‘उदात्तयणो हल्पूर्वात्' इति व्यत्ययेन न भवति । भर । ' हृग्रहोर्भः' । धेहि । ध्वसोरेद्धावभ्यासलोपश्च' (पा. सू. ६. ४. ११९ ) इति एत्वाभ्यासलोपौ । निघातः । त्वचि । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् ॥ ॥ २६ ॥
 
}}
 
== ==
{{टिप्पणी|
 
[https://sites.google.com/site/puranicsubjectindex/uluuka-ushaa/uluukhala उलूखलोपरि टिप्पणी]
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२८" इत्यस्माद् प्रतिप्राप्तम्