"ऋग्वेदः सूक्तं १०.७३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
जनिष्था उग्रः सहसे तुराय मन्द्र ओजिष्ठोबहुलाभिमानः |
अवर्धन्निन्द्रं मरुतश्चिदत्र मातायद वीरं दधनद धनिष्ठा ॥
दरुहो निषत्ता पर्शनी चिदेवैः पुरू शंसेन वाव्र्धुष्ट इन्द्रम |
अभीव्र्तेव ता महापदेन धवान्तात परपित्वादुदरन्त गर्भाः ॥
रष्वा ते पादा पर यज्जिगास्यवर्धन वाजा उत ये चिदत्र |
तवमिन्द्र सालाव्र्कान सहस्रमासन दधिषे अश्विनावव्र्त्याः ॥
 
समना तूर्णिरुप यासि यज्ञमा नासत्या सख्यायवक्षि |
वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि ॥
मन्दमान रतादधि परजायै सखिभिरिन्द्र इषिरेभिरर्थम |
आभिर्हि माया उप दस्युमागान मिहः परतम्रा अवपत तमांसि ॥
सनामाना चिद धवसयो नयस्मा अवाहन्निन्द्र उषसोयथानः रष्वैरगछः सखिभिर्निकामैः साकम्प्रतिष्ठा हर्द्या जघन्थ ॥
 
तवं जघन्थ नमुचिं मखस्युं दासं कर्ण्वान रषयेविमायम |
तवं चकर्थ मनवे सयोनान पथो देवत्राञ्जसेवयानान ॥
तवमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ |
अनु तवा देवाः शवसा मदन्त्युपरिबुध्नान वनिनश्चकर्थ ॥
चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चछद्यात |
पर्थिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ॥
 
अश्वादियायेति यद वदन्त्योजसो जातमुत मन्य एनम |
मन्योरियाय हर्म्येषु तस्थौ यतः परजज्ञ इन्द्रो अस्य वेद ॥
वयः सुपर्णा उप सेदुरिन्द्रं परियमेधा रषयोनाधमानाः |
अप धवान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान निधयेव बद्धान ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७३" इत्यस्माद् प्रतिप्राप्तम्