"ऋग्वेदः सूक्तं १०.७३" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
जनिष्थाजनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठोबहुलाभिमानःओजिष्ठो बहुलाभिमानः
अवर्धन्निन्द्रं मरुतश्चिदत्र मातायदमाता वीरंयद्वीरं दधनददधनद्धनिष्ठा धनिष्ठा ॥॥१॥
दरुहोद्रुहो निषत्ता पर्शनीपृशनी चिदेवैः पुरू शंसेन वाव्र्धुष्टवावृधुष्ट इन्द्रमइन्द्रम्
अभीव्र्तेवअभीवृतेव ता महापदेन धवान्तात परपित्वादुदरन्तध्वान्तात्प्रपित्वादुदरन्त गर्भाः ॥२॥
रष्वाऋष्वा ते पादा परप्र यज्जिगास्यवर्धन वाजायज्जिगास्यवर्धन्वाजा उत ये चिदत्र ।
त्वमिन्द्र सालावृकान्सहस्रमासन्दधिषे अश्विना ववृत्याः ॥३॥
तवमिन्द्र सालाव्र्कान सहस्रमासन दधिषे अश्विनावव्र्त्याः ॥
समना तूर्णिरुप यासि यज्ञमा नासत्या सख्यायवक्षिसख्याय वक्षि
वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि ॥४॥
मन्दमान रतादधिऋतादधि परजायैप्रजायै सखिभिरिन्द्र इषिरेभिरर्थमइषिरेभिरर्थम्
आभिर्हि माया उप दस्युमागान्मिहः प्र तम्रा अवपत्तमांसि ॥५॥
सनामाना चिद्ध्वसयो न्यस्मा अवाहन्निन्द्र उषसो यथानः ।
ऋष्वैरगच्छः सखिभिर्निकामैः साकं प्रतिष्ठा हृद्या जघन्थ ॥६॥
तवंत्वं जघन्थ नमुचिं मखस्युं दासं कर्ण्वानकृण्वान रषयेविमायमऋषये विमायम्
त्वं चकर्थ मनवे स्योनान्पथो देवत्राञ्जसेव यानान् ॥७॥
तवमेतानित्वमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ ।
अनु त्वा देवाः शवसा मदन्त्युपरिबुध्नान्वनिनश्चकर्थ ॥८॥
चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चछद्यातमध्विच्चच्छद्यात्
पर्थिव्यामतिषितंपृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ॥९॥
अश्वादियायेति यद वदन्त्योजसोयद्वदन्त्योजसो जातमुत मन्य एनमएनम्
मन्योरियाय हर्म्येषु तस्थौ यतः परजज्ञप्रजज्ञ इन्द्रो अस्य वेद ॥१०॥
वयः सुपर्णा उप सेदुरिन्द्रं परियमेधाप्रियमेधा रषयोनाधमानाःऋषयो नाधमानाः
अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥११॥
 
समना तूर्णिरुप यासि यज्ञमा नासत्या सख्यायवक्षि ।
वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि ॥
मन्दमान रतादधि परजायै सखिभिरिन्द्र इषिरेभिरर्थम ।
आभिर्हि माया उप दस्युमागान मिहः परतम्रा अवपत तमांसि ॥
सनामाना चिद धवसयो नयस्मा अवाहन्निन्द्र उषसोयथानः रष्वैरगछः सखिभिर्निकामैः साकम्प्रतिष्ठा हर्द्या जघन्थ ॥
 
तवं जघन्थ नमुचिं मखस्युं दासं कर्ण्वान रषयेविमायम ।
तवं चकर्थ मनवे सयोनान पथो देवत्राञ्जसेवयानान ॥
तवमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ ।
अनु तवा देवाः शवसा मदन्त्युपरिबुध्नान वनिनश्चकर्थ ॥
चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चछद्यात ।
पर्थिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ॥
 
अश्वादियायेति यद वदन्त्योजसो जातमुत मन्य एनम ।
मन्योरियाय हर्म्येषु तस्थौ यतः परजज्ञ इन्द्रो अस्य वेद ॥
वयः सुपर्णा उप सेदुरिन्द्रं परियमेधा रषयोनाधमानाः ।
अप धवान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान निधयेव बद्धान ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७३" इत्यस्माद् प्रतिप्राप्तम्