"ऋग्वेदः सूक्तं १०.७४" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
वसूनां वा चर्क्र्ष इयक्षन धिया वा यज्ञैर्वारोदस्योः |
अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा येसुश्रुणं सुश्रुतो धुः ||
हव एषामसुरो नक्षत दयां शरवस्यता मनसा निंसतक्षा |
चक्षाणा यत्र सुविताय देवा दयौर्न वारेभिःक्र्णवन्त सवैः ||
इयमेषामम्र्तानां गीः सर्वताता ये कर्पणन्त रत्नम |
धियं च यज्ञं च साधन्तस्ते नो धान्तु वसव्यमसामि ||
 
आ तत त इन्द्रायवः पनन्तभि य ऊर्वं गोमन्तन्तित्र्त्सान |
सक्र्त्स्वं ये पुरुपुत्रां महीं सहस्रधाराम्ब्र्हतीं दुदुक्षन ||
शचीव इन्द्रमवसे कर्णुध्वमनानतं दमयन्तं पर्तन्यून |
रभुक्षणं मघवानं सुव्र्क्तिं भर्ता यो वज्रं नर्यम्पुरुक्षुः ||
यद वावान पुरुतमं पुराषाळ आ वर्त्रहेन्द्रो नामान्यप्राः |
अचेति परासहस पतिस्तुविष्मान यदीमुश्मसिकर्तवे करत तत ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७४" इत्यस्माद् प्रतिप्राप्तम्