"तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ४/प्रपाठकः ३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
 
4.3.1 अनुवाक 1 अपस्या इष्टकाः
1 अपां त्वेमन्त् सादयाम्य् अपां त्वोद्मन्त् सादयाम्य् अपां त्वा भस्मन्त् सादयाम्य् अपां त्वा ज्योतिषि सादयाम्य् अपां त्वाऽयने सादयामि । अर्णवे सदने सीद समुद्रे सदने सीद सलिले सदने सीदापां क्षये सीदापाम्̇सीदापाꣳ सधिषि सीद । अपां त्वा सदने सादयाम्य् अपां त्वा सधस्थे सादयाम्य् अपां त्वा पुरीषे सादयाम्य् अपां त्वा योनौ सादयाम्य् अपां त्वा पाथसि सादयामि गायत्री छन्दस् त्रिष्टुप् छन्दो जगती छन्दो ऽनुष्टुप् छन्दः पङ्क्तिश् छन्दः ॥
 
4.3.2 अनुवाक 2 प्राणभृत इष्टकाः
1 अयम् पुरो भुवस् तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्री वासन्ती गायत्रियै गायत्रं गायत्राद् उपाम्̇शुर्उपाꣳशुर् उपाम्̇शोस्उपाꣳशोस् त्रिवृत् त्रिवृतो रथंतरम्̇रथंतरꣳ रथंतराद् वसिष्ठ ऋषिः प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यः । अयं दक्षिणा विश्वकर्मा तस्य मनो वैश्वकर्मणं ग्रीष्मो मानसस् त्रिष्टुग् ग्रैष्मी त्रिष्टुभ ऐडम् ऐडाद् अन्तर्यामो ऽन्तर्यामात् पञ्चदशः पञ्चदशाद् बृहद् बृहतो भरद्वाज ऋषिः प्रजापतिगृहीतया त्वया मनो
2 गृह्णामि प्रजाभ्यः । अयम् पश्चाद् विश्वव्याचास् तस्य चक्षुर् वैश्वव्यचसं वर्षाणि चाक्षुषाणि जगती वार्षी जगत्या ऋक्षमम् ऋक्षमाच् छुक्रः शुक्रात् सप्तदशः सप्तदशाद् वैरूपं वैरूपाद् विश्वामित्र ऋषिः प्रजापतिगृहीतया त्वया चक्षुर् गृह्नामि प्रजाभ्यः । इदम् उत्तरात् सुवस् तस्य श्रोत्रम्̇श्रोत्रꣳ सौवम्̇सौवꣳ शरच् छ्रौत्र्य् अनुष्टुप् शारद्य् अनुष्टुभः स्वारम्̇स्वारꣳ स्वारान् मन्थी मन्थिन एकविम्̇शएकविꣳश एकविम्̇शाद्एकविꣳशाद् वैराजं वैराजाज् जमदग्निर् ऋषिः प्रजापतिगृहीतया
3 त्वया श्रोत्रं गृह्णामि प्रजाभ्यः । इयम् उपरि मतिस् तस्यै वाङ् माती हेमन्तो वाच्यायनः पङ्क्तिर् हैमन्ती पङ्क्त्यै निधनवन् निधनवत आग्रयण आग्रयणात् त्रिणवत्रयस्त्रिम्̇शौत्रिणवत्रयस्त्रिꣳशौ त्रिणवत्रयस्त्रिम्̇शाभ्याम्̇त्रिणवत्रयस्त्रिꣳशाभ्याꣳ शाक्वररैवते शाक्वररैवताभ्यां विश्वकर्मर्षिः प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः॥
 
4.3.3 अनुवाक 3 अपानभृत इष्टकाः
1 प्राची दिशां वसन्त ऋतूनाम् अग्निर् देवता ब्रह्म द्रविणं त्रिवृत् स्तोमः स उ पञ्चदशवर्तनिस् त्र्यविर् वयः कृतम् अयानाम् पुरोवातो वातः सानग ऋषिः । दक्षिणा दिशां ग्रीष्म र्तूनाम् इन्द्रो देवता क्षत्रं द्रविणम् पञ्चदश स्तोमः स उ सप्तदशवर्तनिर् दित्यवाड् वयस् त्रेतायानां दक्षिणाद्वातो वातः सनातन ऋषिः प्रतीची दिशां वर्षा ऋतूनां विश्वे देवा देवता विट्
2 द्रविणम्̇द्रविणꣳ सप्तदश स्तोमः स उवेकविम्̇शवर्तनिस्उवेकविꣳशवर्तनिस् त्रिवत्सो वयो द्वापरो ऽयानाम् पश्चाद्वातो वातो ऽहभून ऋषिः । उदीची दिशाम्̇दिशाꣳ शरद् ऋतूनाम् मित्रावरुणौ देवता पुष्टं द्रविणम् एकविम्̇शएकविꣳश स्तोमः स उ त्रिणववर्तनिस् तुर्यवाड् वय आस्कन्दो ऽयानाम् उत्तराद्वातो वातः प्रत्न ऋषिः । ऊर्ध्वा दिशाम्̇दिशाꣳ हेमन्तशिशिराव् ऋतूनाम् बृहस्पतिर् देवता वर्चो द्रविणं त्रिणव स्तोमः स उ त्रयस्त्रिम्̇शवर्तनिःत्रयस्त्रिꣳशवर्तनिः पष्ठवाद् वयो ऽभिभूर् अयानां विष्वग्वातो वातः सुपर्ण ऋषिः पितरः पितामहाः परे ऽवरे ते नः पान्तु ते नो ऽवन्त्व् अस्मिन् ब्रह्मन्न् अस्मिन् क्षत्रे ऽस्याम् आशिष्य् अस्याम् पुरोधायाम् अस्मिन् कर्मन्न् अस्यां देवहूत्याम् ॥
 
4.3.4 अनुवाक 4 आश्विनी इष्टकाः
1 ध्रुवक्षितिर् ध्रुवयोनिर् ध्रुवाऽसि ध्रुवां योनिम् आ सीद साध्या । उख्यस्य केतुम् प्रथमम् पुरस्ताद् अश्विनाध्वर्यू सादयताम् इह त्वा ॥ स्वे दक्षे दक्षपितेह सीद देवत्रा पृथिवी बृहती रराणा । स्वासस्था तनुवा सं विशस्व पितेवैधि सूनव आ सुशेवाश्विनाध्वर्यू सादयताम् इह त्वा ॥ कुलायिनी वसुमती वयोधा रयिं नो वर्ध बहुलम्̇बहुलꣳ सुवीरम् ॥
2 अपामतिं दुर्मतिम् बाधमाना रायस् पोषे यज्ञपतिम् आभजन्ती सुवर् धेहि यजमानाय पोषम् अश्विनाध्वर्यू सादयताम् इह त्वा ॥ अग्नेः पुरीषम् असि देवयानी तां त्वा विश्वे अभि गृणन्तु देवाः । स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणाऽऽ यजस्वाश्विनाऽऽध्वर्यू सादयताम् इह त्वा ॥ दिवो मूर्धाऽऽसि पृथिव्या नाभिर् विष्टम्भनी दिशाम् अधिपत्नी भुवनानाम् ॥
3 ऊर्मिर् द्रप्सो अपाम् असि विश्वकर्मा त ऋषिर् अश्विनाऽध्वर्यू सादयताम् इह त्वा ॥ सजूर् ऋतुभिः सजूर् विधाभिः सजूर् वसुभिः सजू रुद्रैः सजूर् आदित्यैः सजूर् विश्वैर् देवैः सजूर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाऽध्वर्यू सादयताम् इह त्वा प्राणम् मे पाह्य् अपानम् मे पाहि व्यानम् मे पाहि चक्षुर् म उर्व्या
पङ्क्तिः २०:
 
4.3.5 अनुवाक 5 वयस्या इष्टकाः
1 त्र्यविर् वयस् त्रिष्टुप् छन्दः । दित्यवाड् वयो विराट् छन्दः पञ्चाविर् वयो गायत्री छन्दस् त्रिवत्सो वय उष्णिहा छन्दस् तुर्यवाड् वयो ऽनुष्टुप् छन्दः पष्ठवाद् वयो बृहती छन्दः । उक्षा वयः सतोबृहती छन्दः । ऋषभो वयः ककुच् छन्दः । धेनुर् वयो जगती छन्दः । अनड्वान् वयः पङ्क्तिश् छन्दः । बस्तो वयो विवलं छन्दः । वृष्णिर् वयो विशालं छन्दः पुरुषो वयस् तन्द्रं छन्दः । व्याघ्रो वयो ऽनाधृष्टं छन्दः सिम्̇होसिꣳहो वयश् छदिश् छन्दः । विष्टम्भो वयो ऽधिपतिश् छन्दः क्षत्रं वयो मयंदं छन्दः । विश्वकर्मा वयः परमेष्ठी छन्दः । मूर्धा वयः प्रजापतिश् छन्दः ॥
4.3.6 अनुवाक 6 स्वयमातृण्णा इष्टकाः
1 इन्द्राग्नी अव्यथमानाम् इष्टकां दृम्̇हतंदृꣳहतं युवम् । पृष्ठेन द्यावापृथिवी अन्तरिक्षं च वि बाधताम् ॥ विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे व्यचस्वतीम् प्रथस्वतीम् भास्वतीम्̇भास्वतीꣳ सूरिमतीम् आ या द्याम् भास्य् आ पृथिवीम् ओर्व् अन्तरिक्षम् अन्तरिक्षं यच्छान्तरिक्षं दृम्̇हान्तरिक्षम्दृꣳहान्तरिक्षम् मा हिम्̇सीर्हिꣳसीर् विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय वायुस् त्वाभि पातु मह्या स्वस्त्या छर्दिषा
2 शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद । राज्ञ्य् असि प्राची दिग् विराड् असि दक्षिणा दिक् सम्राड् असि प्रतीची दिक् स्वराड् अस्य् उदीची दिग् अधिपत्न्य् असि बृहती दिग् । आयुर् मे पाहि प्राणम् मे पाह्य् अपानम् मे पाहि व्यानम् मे पाहि चक्षुर् मे पाहि श्रोत्रम् मे पाहि मनो मे जिन्व वाचम् मे पिन्वात्मानम् मे पाहि ज्योतिर् मे यच्छ ॥
 
पङ्क्तिः ३१:
 
4.3.8 अनुवाक 8 अक्ष्णयास्तोमीया इष्टकाः
1 आशुस् त्रिवृत् । भान्तः पञ्चदशः । व्योम सप्तदशः प्रतूर्तिर् अष्टादशस् तपो नवदशः । अभिवर्तः सविम्̇शःसविꣳशः । धरुण एकविम्̇शःएकविꣳशः । वर्चो द्वाविम्̇शःद्वाविꣳशः सम्भरणस् त्रयोविम्̇शःत्रयोविꣳशः । योनिश् चतुर्विम्̇शःचतुर्विꣳशः । गर्भाः पञ्चविम्̇शःपञ्चविꣳशः । ओजस् त्रिणवः क्रतुर् एकत्रिम्̇शःएकत्रिꣳशः प्रतिष्ठा त्रयस्त्रिम्̇शःत्रयस्त्रिꣳशः । ब्रध्नस्य विष्टपं चतुस्त्रिम्̇शःचतुस्त्रिꣳशः । नाकः षट्त्रिम्̇शःषट्त्रिꣳशः । विवर्तो ऽष्टाचत्वारिम्̇शःऽष्टाचत्वारिꣳशः । धर्त्रश् चतुष्टोमः ॥
 
4.3.9 अनुवाक 9 अवशिष्टा अक्ष्णयास्तोमीया इष्टकाः
1 अग्नेर् भागो ऽसि दीक्षाया आधिपत्यम् ब्रह्म स्पृतं त्रिवृत् स्तोमः । इन्द्रस्य भागो ऽसि विष्णोर् आधिपत्यं क्षत्रम्̇क्षत्रꣳ स्पृतम् पञ्चदश स्तोमः । नृचक्षसाम् भागो ऽसि धातुर् आधिपत्यं जनित्रम्̇जनित्रꣳ स्पृतम्̇स्पृतꣳ सप्तदश स्तोमः । मित्रस्य भागो ऽसि वरुणस्याधिपत्यं दिवो वृष्टिर् वाता स्पृता एकविम्̇शएकविꣳश स्तोमः । अदित्यै भागो ऽसि पूष्ण आधिपत्यम् ओज स्पृतं त्रिणव स्तोमः । वसूनाम् भागो ऽसि
2 रुद्राणाम् आधिपत्यं चतुष्पात् स्पृतं चतुर्विम्̇शचतुर्विꣳश स्तोमः । आदित्यानाम् भागो ऽसि मरुताम् आधिपत्यं गर्भा स्पृताः पञ्चविम्̇शपञ्चविꣳश स्तोमः । देवस्य सवितुर् भागो ऽसि बृहस्पतेर् आधिपत्यम्̇आधिपत्यꣳ समीचीर् दिश स्पृताश् चतुष्टोम स्तोमः । यावानाम् भागो ऽस्य् अयावानाम् आधिपत्यम् प्रजा स्पृताश् चतुश्चत्वारिम्̇शचतुश्चत्वारिꣳश स्तोमः ।
ऋभूणाम् भागो ऽसि विश्वेषां देवानाम् आधिपत्यम् भूतं निशान्तम्̇निशान्तꣳ स्पृतं त्रयस्त्रिम्̇शत्रयस्त्रिꣳश स्तोमः ॥
 
4.3.10 अनुवाक 10 सृष्टीष्टकाः
1 एकयाऽस्तुवत प्रजा अधीयन्त प्रजापतिर् अधिपतिर् आसीत् तिसृभिर् अस्तुवत ब्रह्मासृज्यत ब्रह्मणस् पतिर् अधिपतिर् आसीत् पञ्चभिर् अस्तुवत भूतान्य् असृज्यन्त भूतानाम् पतिर् अधिपतिर् आसीत् सप्तभिर् अस्तुवत सप्तर्षयो ऽसृज्यन्त धाताऽधिपतिर् आसीत् । नवभिर् अस्तुवत पितरो ऽसृज्यन्तादितिर् अधिपत्न्य् आसीत् । एकादशभिर् अस्तुवतर्तवो ऽसृज्यन्तार्तवो ऽधिपतिर् आसीत् त्रयोदशभिर् अस्तुवत मासा असृज्यन्त संवत्सरो ऽधिपतिः
2 आसीत् पञ्चदशभिर् अस्तुवत क्षत्रम् असृज्यतेन्द्रो ऽधिपतिर् आसीत् सप्तदशभिर् अस्तुवत पशवो ऽसृज्यन्त बृहस्पतिर् अधिपतिर् आसीत् । नवदशभिर् अस्तुवत शूद्रार्याव् असृज्येताम् अहोरात्रे अधिपत्नी आस्ताम् एकविम्̇शत्याऽस्तुवतैकशफाःएकविꣳशत्याऽस्तुवतैकशफाः पशवो ऽसृज्यन्त वरुणो ऽधिपतिर् आसीत् त्रयोविम्̇शत्याऽस्तुवतत्रयोविꣳशत्याऽस्तुवत क्षुद्राः पशवो ऽसृज्यन्त पूषाधिपतिर् आसीत् पञ्चविम्̇शत्याऽस्तुवतारण्याःपञ्चविꣳशत्याऽस्तुवतारण्याः पशवो ऽसृज्यन्त वायुर् अधिपतिर् आसीत् सप्तविम्̇शत्याऽस्तुवतसप्तविꣳशत्याऽस्तुवत द्यावापृथिवी व्यै
3 तां वसवो रुद्रा आदित्या अनु व्यायन् तेषाम् आधिपत्यम् आसीत् । नवविम्̇शत्यास्तुवतनवविꣳशत्यास्तुवत वनस्पतयो ऽसृज्यन्त सोमो ऽधिपतिर् आसीत् । एकत्रिम्̇शताऽस्तुवतएकत्रिꣳशताऽस्तुवत प्रजा असृज्यन्त यावानां चायावानां चाऽऽधिपत्यम् आसीत् त्रयस्त्रिम्̇शताऽस्तुवतत्रयस्त्रिꣳशताऽस्तुवत भूतान्य् अशाम्यन् प्रजापतिः परमेष्ठ्य् अधिपतिर् आसीत् ॥
 
4.3.11 अनुवाक 11 व्युष्टीष्टकाः
1 इयम् एव सा या प्रथमा व्यौच्छद् अन्तर् अस्यां चरति प्रविष्टा । वधूर् जजान नवगज् जनित्री त्रय एनाम् महिमानः सचन्ते ॥ छन्दस्वती उषसा पेपिशाने समानं योनिम् अनु संचरत्नी । सूर्यपत्नी वि चरतः प्रजानती केतुं कृण्वाने अजरे भूरिरेतसा ॥ ऋतस्य पन्थाम् अनु तिस्र आऽगुस् त्रयो घर्मासो अनु ज्योतिषाऽऽऽगुः । प्रजाम् एका रक्षत्य् ऊर्जम् एका
2 व्रतम् एका रक्षति देवयूनाम् ॥ चतुष्टोमो अभवद् या तुरीया यज्ञस्य पक्षाव् ऋषयो भवन्ती । गायत्रीं त्रिष्टुभं जगतीम् अनुष्टुभम् बृहद् अर्कं युञ्जानाः सुवर् आभरन्न् इदम् ॥ पञ्चभिर् धाता वि दधाव् इदं यत् तासाम्̇तासाꣳ स्वसॄर् अजनयत् पञ्चपञ्च । तासाम् उ यन्ति प्रयवेण पञ्च नाना रूपाणि क्रतवो वसानाः ॥ त्रिम्̇शत्त्रिꣳशत् स्वसार उप यन्ति निष्कृतम्̇निष्कृतꣳ समानं केतुम् प्रतिमुञ्चमानाः
3 ऋतूम्̇स्ऋतूꣳस् तन्वते कवयः प्रजानतीर् मध्येछन्दसः परि यन्ति भास्वतीः ॥ ज्योतिष्मती प्रति मुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । वि पश्यन्ति पशवो जायमाना नानारूपा मातुर् अस्या उपस्थे ॥ एकाष्टका तपसा तप्यमाना जजान गर्भम् महिमानम् इन्द्रम् । तेन दस्यून् व्यसहन्त देवा हन्तासुराणाम् अभवच् छचीभिः ॥ अनानुजाम् अनुजाम् माम् अकर्त सत्यं वदन्त्य् अन्व् इच्छ एतत् । भूयासम्
4 अस्य सुमतौ यथा यूयम् अन्या वो अन्याम् अति मा प्र युक्त ॥ अभून्मम सुमतौ विश्ववेदा आष्ट प्रतिष्ठाम् अविदद्धि गाधम् । भूयासम् अस्य सुमतौ यथा यूयम् अन्या वो अन्याम् अति मा प्र युक्त ॥ पञ्च व्युष्टीर् अनु पञ्च दोहा गाम् पञ्चनाम्नीम् ऋतवो ऽनु पञ्च । पञ्च दिशः पञ्चदशेन क्लृप्ताः समानमूर्ध्नीर् अभि लोकम् एकम् ॥
5 ऋतस्य गर्भः प्रथमा व्यूषुष्य् अपाम् एका महिमानम् बिभर्ति । सूर्यस्यैका चरति निष्कृतेषु घर्मस्यैका सवितैकां नि यच्छति ॥ या प्रथमा व्यौच्छत् सा धेनुर् अभवद् यमे । सा नः पयस्वती धुक्ष्वोत्तरामुत्तराम्̇धुक्ष्वोत्तरामुत्तराꣳ समाम् ॥ शुक्रर्षभा नभसा ज्योतिषागाद् विश्वरूपा शबलीर् अग्निकेतुः । समानम् अर्थम्̇अर्थꣳ स्वपस्यमाना बिभ्रती जराम् अजर उष आऽगाः ॥ ऋतूनाम् पत्नी प्रथमेयम् आगाद् अह्नां नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्य् उच्छस्य् अजीर्णा त्वं जरयसि सर्वम् अन्यत् ॥
 
4.3.12 अनुवाक 12 असपत्ना इष्टकाः
1 अग्ने जातान् प्र णुदा नः सपत्नान् प्रत्य् अजाताञ् जातवेदो नुदस्व । अस्मे दीदिहि सुमना अहेडन् तव स्याम्̇स्याꣳ शर्मन् त्रिवरूथ उद्भित् ॥ सहसा जातान् प्र णुदा नः सपत्नान् प्रत्य् अजाताञ् जातवेदो नुदस्व । अधि नो ब्रूहि सुमनस्यमानो वयम्̇वयꣳ स्याम प्र णुदा नः सपत्नान् ॥ चतुश्चत्वारिम्̇शचतुश्चत्वारिꣳश स्तोमो वर्चो द्रविणम् । षोडश स्तोम ओजो द्रविणम् पृथिव्याः पुरीषम् असि
2 अप्सो नाम । एवश् छन्दो वरिवश् छन्दः शम्भूश् छन्दः परिभूश् छन्द आच्छच् छन्दो मनश् छन्दो व्यचश् छन्दः सिन्धुश् छन्दः समुद्रं छन्दः सलिलं छन्दः संयच् छन्दो वियच् छन्दो बृहच् छन्दो रथंतरं छन्दो निकायश् छन्दो विवधश् छन्दो गिरश् छन्दो भ्रजश् छन्दः सष्टुप् छन्दो ऽनुष्टुप् छन्दः ककुच् छन्दस् त्रिककुच् छन्दः काव्यं छन्दो ऽङ्कुपं छन्दः
3 पदपङ्क्तिश् छन्दो ऽक्षरपङ्क्तिश् छन्दो विष्टारपङ्क्तिश् छन्दः क्षुरो भृज्वाञ् छन्दः प्रच्छच् छन्दः पक्षश् छन्द एवश् छन्दो वरिवश् छन्दो वयश् छन्दो वयस्कृच् छन्दो विशालं छन्दो विष्पर्धाश् छन्दश् छदिश् छन्दो दूरोहणं छन्दस् तन्द्रं छन्दो ऽङ्काङ्कं छन्दः ॥
 
4.3.13 अनुवाक 13 चातुर्मास्येषु साकमेधे याज्यानुवाक्याः
1 अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया । समिद्धः शुक्र आहुतः ॥ त्वम्̇त्वꣳ सोमासि सत्पतिस् त्वम्̇त्वꣳ राजोत वृत्रहा । त्वम् भद्रो असि क्रतुः ॥ भद्रा ते अग्ने स्वनीक संदृग् घोरस्य सतो विषुणस्य चारुः । न यत् ते शोचिस् तमसा वरन्त न ध्वस्मानस् तनुवि रेप आ धुः ॥ भद्रं ते अग्ने सहसिन्न् अनीकम् उपाक आ रोचते सूर्यस्य ।
2 रुशद् दृशे ददृशे नक्तया चिद् अरूक्षितं दृश आ रूपे अन्नम् ॥ सैनानीकेन सुविदत्रो अस्मे यष्टा देवाम्̇देवाꣳ आयजिष्ठः स्वस्ति । अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ॥ स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर् धेहि यजथाय देव । यत् सीमहि दिविजात प्रशस्तं तद् अस्मासु द्रविणं धेहि चित्रम् ॥ यथा होतर् मनुषो
3 देवताता यज्ञेभिः सूनो सहसो यजासि । एवा नो अद्य समना समानान् उशन्न् अग्न उशतो यक्षि देवान् ॥ अग्निम् ईडे पुरोहितं यज्ञस्य देवम् ऋत्विजम् । होतारम्̇होतारꣳ रत्नधातमम् ॥ वृषा सोम द्युमाम्̇द्युमाꣳ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे ॥ सांतपना इदम्̇इदꣳ हविर् मरुतस् तज् जुजुष्टन । युष्माकोती रिशादसः ॥ यो नो मर्तो वसवो दुर्हृणायुस् तिरः सत्यानि मरुतो
4 जिघाम्̇सात्जिघाꣳसात् । द्रुहः पाशम् प्रति स मुचीष्ट तपिष्ठेन तपसा हन्तना तम् ॥ संवत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषेषु । ते ऽस्मत् पाशान् प्र मुञ्चन्त्व् अम्̇हसःअꣳहसः सांतपना मदिरा मादयिष्णवः ॥ पिप्रीहि देवाम्̇देवाꣳ उशतो यविष्ठ विद्वाम्̇विद्वाꣳ ऋतूम्̇र्ऋतूꣳर् ऋतुपते यजेह । ये दैव्या ऋत्विजस् तेभिर् अग्ने त्वम्̇त्वꣳ होतृणाम् अस्य् आयजिष्ठः ॥ अग्ने यद् अद्य विशो अध्वरस्य होतः पावक
5 शोचे वेष् ट्वम्̇ट्वꣳ हि यज्वा । ऋता यजासि महिना वि यद् भूर् हव्या वह यविष्ठ या ते अद्य ॥ अग्निना रयिम् अश्नवत् पोषम् एव दिवेदिवे । यशसं वीरवत्तमम् ॥ गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । सुमित्रः सोम नो भव ॥ गृहमेधास आ गत मरुतो माप भूतन । प्रमुञ्चन्तो नो अम्̇हसःअꣳहसः ॥ पूर्वीभिर् हि ददाशिम शरद्भिर् मरुतो वयम् । महोभिः
6 चर्षणीनाम् ॥ प्र बुध्निया ईरते वो महाम्̇सिमहाꣳसि प्र णामानि प्रयज्यवस् तिरध्वम् । सहस्रियं दम्यम् भागम् एतं गृहमेधीयम् मरुतो जुषध्वम् ॥ उप यम् एति युवतिः सुदक्षं दोषा वस्तोर् हविष्मती घृताची । उप स्वैनम् अरमतिर् वसूयुः ॥ इमो अग्ने वीततमानि हव्याऽजस्रो वक्षि देवतातिम् अच्छ । प्रति न ईम्̇ईꣳ सुरभीणि वियन्तु ॥
क्रीडं वः शर्धो मारुतम् अनर्वाणम्̇अनर्वाणꣳ रथेशुभम् ।
7 कण्वा अभि प्र गायत ॥ अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः । ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीडिनः पयोधाः ॥ प्रैषाम् अज्मेषु विथुरेव रेजते भूमिर् यामेषु यद् ध युञ्जते शुभे । ते क्रीडयो धुनयो भ्राजदृष्टयः स्वयम् महित्वम् पनयन्त धूतयः ॥ उपह्वरेषु यद् अचिध्वं ययिं वय इव मरुतः केन
8 चित् पथा । श्चोतन्ति कोशा उप वो रथेष्व् आ घृतम् उक्षता मधुवर्णम् अर्चते ॥ अग्निमग्निम्̇अग्निमग्निꣳ हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहम् पुरुप्रियम् ॥ तम्̇तꣳ हि शश्वन्त ईडते स्रुचा देवं घृतश्चुता । अग्निम्̇अग्निꣳ हव्याय वोढवे ॥ इन्द्राग्नी रोचना दिवः श्नथद् वृत्रम् इन्द्रं वो विश्वतस् परि । इन्द्रं नरः । विश्वकर्मन् हविषा वावृधानः । विश्वकर्मन् हविषा वर्धनेन ॥
 
 
पङ्क्तिः ७४:
1
अपां त्वेमन्त् सादयाम्य् अपां त्वोद्मन्त् सादयाम्य् अपां त्वा भस्मन्त् सादयाम्य् अपां त्वा ज्योतिषि सादयाम्य् अपां त्वाऽयने सादयामि ।
अर्णवे सदने सीद समुद्रे सदने सीद सलिले सदने सीदापां क्षये सीदापाम्̇सीदापाꣳ सधिषि सीद ।
अपां त्वा सदने सादयाम्य् अपां त्वा सधस्थे सादयाम्य् अपां त्वा पुरीषे सादयाम्य् अपां त्वा योनौ सादयाम्य् अपां त्वा पाथसि सादयामि
गायत्री छन्दस् त्रिष्टुप् छन्दो जगती छन्दो ऽनुष्टुप् छन्दः पङ्क्तिश् छन्दः ॥
पङ्क्तिः ८२:
 
1
अयम् पुरो भुवस् तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्री वासन्ती गायत्रियै गायत्रं गायत्राद् उपाम्̇शुर्उपाꣳशुर् उपाम्̇शोस्उपाꣳशोस् त्रिवृत् त्रिवृतो रथंतरम्̇रथंतरꣳ रथंतराद् वसिष्ठ ऋषिः प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यः ।
अयं दक्षिणा विश्वकर्मा तस्य मनो वैश्वकर्मणं ग्रीष्मो मानसस् त्रिष्टुग् ग्रैष्मी त्रिष्टुभ ऐडम् ऐडाद् अन्तर्यामो ऽन्तर्यामात् पञ्चदशः पञ्चदशाद् बृहद् बृहतो भरद्वाज ऋषिः प्रजापतिगृहीतया त्वया मनो
 
पङ्क्तिः ८८:
गृह्णामि प्रजाभ्यः ।
अयम् पश्चाद् विश्वव्याचास् तस्य चक्षुर् वैश्वव्यचसं वर्षाणि चाक्षुषाणि जगती वार्षी जगत्या ऋक्षमम् ऋक्षमाच् छुक्रः शुक्रात् सप्तदशः सप्तदशाद् वैरूपं वैरूपाद् विश्वामित्र ऋषिः प्रजापतिगृहीतया त्वया चक्षुर् गृह्नामि प्रजाभ्यः ।
इदम् उत्तरात् सुवस् तस्य श्रोत्रम्̇श्रोत्रꣳ सौवम्̇सौवꣳ शरच् छ्रौत्र्य् अनुष्टुप् शारद्य् अनुष्टुभः स्वारम्̇स्वारꣳ स्वारान् मन्थी मन्थिन एकविम्̇शएकविꣳश एकविम्̇शाद्एकविꣳशाद् वैराजं वैराजाज् जमदग्निर् ऋषिः प्रजापतिगृहीतया
 
3
त्वया श्रोत्रं गृह्णामि प्रजाभ्यः ।
इयम् उपरि मतिस् तस्यै वाङ् माती हेमन्तो वाच्यायनः पङ्क्तिर् हैमन्ती पङ्क्त्यै निधनवन् निधनवत आग्रयण आग्रयणात् त्रिणवत्रयस्त्रिम्̇शौत्रिणवत्रयस्त्रिꣳशौ त्रिणवत्रयस्त्रिम्̇शाभ्याम्̇त्रिणवत्रयस्त्रिꣳशाभ्याꣳ शाक्वररैवते शाक्वररैवताभ्यां विश्वकर्मर्षिः प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः॥
 
4.3.3 अनुवाक 3
पङ्क्तिः १०३:
 
2
द्रविणम्̇द्रविणꣳ सप्तदश स्तोमः स उवेकविम्̇शवर्तनिस्उवेकविꣳशवर्तनिस् त्रिवत्सो वयो द्वापरो ऽयानाम् पश्चाद्वातो वातो ऽहभून ऋषिः ।
उदीची दिशाम्̇दिशाꣳ शरद् ऋतूनाम् मित्रावरुणौ देवता पुष्टं द्रविणम् एकविम्̇शएकविꣳश स्तोमः स उ त्रिणववर्तनिस् तुर्यवाड् वय आस्कन्दो ऽयानाम् उत्तराद्वातो वातः प्रत्न ऋषिः ।
ऊर्ध्वा दिशाम्̇दिशाꣳ हेमन्तशिशिराव् ऋतूनाम् बृहस्पतिर् देवता वर्चो द्रविणं त्रिणव स्तोमः स उ त्रयस्त्रिम्̇शवर्तनिःत्रयस्त्रिꣳशवर्तनिः पष्ठवाद् वयो ऽभिभूर् अयानां विष्वग्वातो वातः सुपर्ण ऋषिः
पितरः पितामहाः परे ऽवरे ते नः पान्तु ते नो ऽवन्त्व् अस्मिन् ब्रह्मन्न् अस्मिन् क्षत्रे ऽस्याम् आशिष्य् अस्याम् पुरोधायाम् अस्मिन् कर्मन्न् अस्यां देवहूत्याम् ॥
 
पङ्क्तिः ११४:
ध्रुवक्षितिर् ध्रुवयोनिर् ध्रुवाऽसि ध्रुवां योनिम् आ सीद साध्या । उख्यस्य केतुम् प्रथमम् पुरस्ताद् अश्विनाध्वर्यू सादयताम् इह त्वा ॥
स्वे दक्षे दक्षपितेह सीद देवत्रा पृथिवी बृहती रराणा । स्वासस्था तनुवा सं विशस्व पितेवैधि सूनव आ सुशेवाश्विनाध्वर्यू सादयताम् इह त्वा ॥
कुलायिनी वसुमती वयोधा रयिं नो वर्ध बहुलम्̇बहुलꣳ सुवीरम् ॥
 
2
पङ्क्तिः १४७:
पुरुषो वयस् तन्द्रं छन्दः ।
व्याघ्रो वयो ऽनाधृष्टं छन्दः
सिम्̇होसिꣳहो वयश् छदिश् छन्दः ।
विष्टम्भो वयो ऽधिपतिश् छन्दः
क्षत्रं वयो मयंदं छन्दः ।
पङ्क्तिः १५७:
 
1
इन्द्राग्नी अव्यथमानाम् इष्टकां दृम्̇हतंदृꣳहतं युवम् । पृष्ठेन द्यावापृथिवी अन्तरिक्षं च वि बाधताम् ॥
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे व्यचस्वतीम् प्रथस्वतीम् भास्वतीम्̇भास्वतीꣳ सूरिमतीम् आ या द्याम् भास्य् आ पृथिवीम् ओर्व् अन्तरिक्षम् अन्तरिक्षं यच्छान्तरिक्षं दृम्̇हान्तरिक्षम्दृꣳहान्तरिक्षम् मा हिम्̇सीर्हिꣳसीर् विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय वायुस् त्वाभि पातु मह्या स्वस्त्या छर्दिषा
 
2
पङ्क्तिः १८५:
प्रतूर्तिर् अष्टादशस्
तपो नवदशः ।
अभिवर्तः सविम्̇शःसविꣳशः
धरुण एकविम्̇शःएकविꣳशः
वर्चो द्वाविम्̇शःद्वाविꣳशः
सम्भरणस् त्रयोविम्̇शःत्रयोविꣳशः
योनिश् चतुर्विम्̇शःचतुर्विꣳशः
गर्भाः पञ्चविम्̇शःपञ्चविꣳशः
ओजस् त्रिणवः
क्रतुर् एकत्रिम्̇शःएकत्रिꣳशः
प्रतिष्ठा त्रयस्त्रिम्̇शःत्रयस्त्रिꣳशः
ब्रध्नस्य विष्टपं चतुस्त्रिम्̇शःचतुस्त्रिꣳशः
नाकः षट्त्रिम्̇शःषट्त्रिꣳशः
विवर्तो ऽष्टाचत्वारिम्̇शःऽष्टाचत्वारिꣳशः
धर्त्रश् चतुष्टोमः ॥
 
पङ्क्तिः २०४:
1
अग्नेर् भागो ऽसि दीक्षाया आधिपत्यम् ब्रह्म स्पृतं त्रिवृत् स्तोमः ।
इन्द्रस्य भागो ऽसि विष्णोर् आधिपत्यं क्षत्रम्̇क्षत्रꣳ स्पृतम् पञ्चदश स्तोमः ।
नृचक्षसाम् भागो ऽसि धातुर् आधिपत्यं जनित्रम्̇जनित्रꣳ स्पृतम्̇स्पृतꣳ सप्तदश स्तोमः ।
मित्रस्य भागो ऽसि वरुणस्याधिपत्यं दिवो वृष्टिर् वाता स्पृता एकविम्̇शएकविꣳश स्तोमः ।
अदित्यै भागो ऽसि पूष्ण आधिपत्यम् ओज स्पृतं त्रिणव स्तोमः ।
वसूनाम् भागो ऽसि
 
2
रुद्राणाम् आधिपत्यं चतुष्पात् स्पृतं चतुर्विम्̇शचतुर्विꣳश स्तोमः ।
आदित्यानाम् भागो ऽसि मरुताम् आधिपत्यं गर्भा स्पृताः पञ्चविम्̇शपञ्चविꣳश स्तोमः ।
देवस्य सवितुर् भागो ऽसि बृहस्पतेर् आधिपत्यम्̇आधिपत्यꣳ समीचीर् दिश स्पृताश् चतुष्टोम स्तोमः ।
यावानाम् भागो ऽस्य् अयावानाम् आधिपत्यम् प्रजा स्पृताश् चतुश्चत्वारिम्̇शचतुश्चत्वारिꣳश स्तोमः ।
ऋभूणाम् भागो ऽसि विश्वेषां देवानाम् आधिपत्यम् भूतं निशान्तम्̇निशान्तꣳ स्पृतं त्रयस्त्रिम्̇शत्रयस्त्रिꣳश स्तोमः ॥
 
4.3.10 अनुवाक 10
पङ्क्तिः २३३:
सप्तदशभिर् अस्तुवत पशवो ऽसृज्यन्त बृहस्पतिर् अधिपतिर् आसीत् ।
नवदशभिर् अस्तुवत शूद्रार्याव् असृज्येताम् अहोरात्रे अधिपत्नी आस्ताम्
एकविम्̇शत्याऽस्तुवतैकशफाःएकविꣳशत्याऽस्तुवतैकशफाः पशवो ऽसृज्यन्त वरुणो ऽधिपतिर् आसीत्
त्रयोविम्̇शत्याऽस्तुवतत्रयोविꣳशत्याऽस्तुवत क्षुद्राः पशवो ऽसृज्यन्त पूषाधिपतिर् आसीत्
पञ्चविम्̇शत्याऽस्तुवतारण्याःपञ्चविꣳशत्याऽस्तुवतारण्याः पशवो ऽसृज्यन्त वायुर् अधिपतिर् आसीत्
सप्तविम्̇शत्याऽस्तुवतसप्तविꣳशत्याऽस्तुवत द्यावापृथिवी व्यै
 
3
तां वसवो रुद्रा आदित्या अनु व्यायन् तेषाम् आधिपत्यम् आसीत् ।
नवविम्̇शत्यास्तुवतनवविꣳशत्यास्तुवत वनस्पतयो ऽसृज्यन्त सोमो ऽधिपतिर् आसीत् ।
एकत्रिम्̇शताऽस्तुवतएकत्रिꣳशताऽस्तुवत प्रजा असृज्यन्त यावानां चायावानां चाऽऽधिपत्यम् आसीत्
त्रयस्त्रिम्̇शताऽस्तुवतत्रयस्त्रिꣳशताऽस्तुवत भूतान्य् अशाम्यन् प्रजापतिः परमेष्ठ्य् अधिपतिर् आसीत् ॥
 
4.3.11 अनुवाक 11
पङ्क्तिः २५५:
व्रतम् एका रक्षति देवयूनाम् ॥
चतुष्टोमो अभवद् या तुरीया यज्ञस्य पक्षाव् ऋषयो भवन्ती । गायत्रीं त्रिष्टुभं जगतीम् अनुष्टुभम् बृहद् अर्कं युञ्जानाः सुवर् आभरन्न् इदम् ॥
पञ्चभिर् धाता वि दधाव् इदं यत् तासाम्̇तासाꣳ स्वसॄर् अजनयत् पञ्चपञ्च । तासाम् उ यन्ति प्रयवेण पञ्च नाना रूपाणि क्रतवो वसानाः ॥
त्रिम्̇शत्त्रिꣳशत् स्वसार उप यन्ति निष्कृतम्̇निष्कृतꣳ समानं केतुम् प्रतिमुञ्चमानाः
 
3
ऋतूम्̇स्ऋतूꣳस् तन्वते कवयः प्रजानतीर् मध्येछन्दसः परि यन्ति भास्वतीः ॥
ज्योतिष्मती प्रति मुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । वि पश्यन्ति पशवो जायमाना नानारूपा मातुर् अस्या उपस्थे ॥
एकाष्टका तपसा तप्यमाना जजान गर्भम् महिमानम् इन्द्रम् । तेन दस्यून् व्यसहन्त देवा हन्तासुराणाम् अभवच् छचीभिः ॥
पङ्क्तिः २७१:
5
ऋतस्य गर्भः प्रथमा व्यूषुष्य् अपाम् एका महिमानम् बिभर्ति । सूर्यस्यैका चरति निष्कृतेषु घर्मस्यैका सवितैकां नि यच्छति ॥
या प्रथमा व्यौच्छत् सा धेनुर् अभवद् यमे । सा नः पयस्वती धुक्ष्वोत्तरामुत्तराम्̇धुक्ष्वोत्तरामुत्तराꣳ समाम् ॥
शुक्रर्षभा नभसा ज्योतिषागाद् विश्वरूपा शबलीर् अग्निकेतुः । समानम् अर्थम्̇अर्थꣳ स्वपस्यमाना बिभ्रती जराम् अजर उष आऽगाः ॥
ऋतूनाम् पत्नी प्रथमेयम् आगाद् अह्नां नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्य् उच्छस्य् अजीर्णा त्वं जरयसि सर्वम् अन्यत् ॥
 
पङ्क्तिः २७९:
 
1
अग्ने जातान् प्र णुदा नः सपत्नान् प्रत्य् अजाताञ् जातवेदो नुदस्व । अस्मे दीदिहि सुमना अहेडन् तव स्याम्̇स्याꣳ शर्मन् त्रिवरूथ उद्भित् ॥
सहसा जातान् प्र णुदा नः सपत्नान् प्रत्य् अजाताञ् जातवेदो नुदस्व । अधि नो ब्रूहि सुमनस्यमानो वयम्̇वयꣳ स्याम प्र णुदा नः सपत्नान् ॥
चतुश्चत्वारिम्̇शचतुश्चत्वारिꣳश स्तोमो वर्चो द्रविणम् ।
षोडश स्तोम ओजो द्रविणम्
पृथिव्याः पुरीषम् असि
पङ्क्तिः २९७:
1
अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया । समिद्धः शुक्र आहुतः ॥
त्वम्̇त्वꣳ सोमासि सत्पतिस् त्वम्̇त्वꣳ राजोत वृत्रहा । त्वम् भद्रो असि क्रतुः ॥
भद्रा ते अग्ने स्वनीक संदृग् घोरस्य सतो विषुणस्य चारुः । न यत् ते शोचिस् तमसा वरन्त न ध्वस्मानस् तनुवि रेप आ धुः ॥
भद्रं ते अग्ने सहसिन्न् अनीकम् उपाक आ रोचते सूर्यस्य ।
पङ्क्तिः ३०३:
2
रुशद् दृशे ददृशे नक्तया चिद् अरूक्षितं दृश आ रूपे अन्नम् ॥
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाम्̇देवाꣳ आयजिष्ठः स्वस्ति । अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ॥
स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर् धेहि यजथाय देव । यत् सीमहि दिविजात प्रशस्तं तद् अस्मासु द्रविणं धेहि चित्रम् ॥
यथा होतर् मनुषो
पङ्क्तिः ३०९:
3
देवताता यज्ञेभिः सूनो सहसो यजासि । एवा नो अद्य समना समानान् उशन्न् अग्न उशतो यक्षि देवान् ॥
अग्निम् ईडे पुरोहितं यज्ञस्य देवम् ऋत्विजम् । होतारम्̇होतारꣳ रत्नधातमम् ॥
वृषा सोम द्युमाम्̇द्युमाꣳ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे ॥
सांतपना इदम्̇इदꣳ हविर् मरुतस् तज् जुजुष्टन । युष्माकोती रिशादसः ॥
यो नो मर्तो वसवो दुर्हृणायुस् तिरः सत्यानि मरुतो
 
4
जिघाम्̇सात्जिघाꣳसात् । द्रुहः पाशम् प्रति स मुचीष्ट तपिष्ठेन तपसा हन्तना तम् ॥
संवत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषेषु । ते ऽस्मत् पाशान् प्र मुञ्चन्त्व् अम्̇हसःअꣳहसः सांतपना मदिरा मादयिष्णवः ॥
पिप्रीहि देवाम्̇देवाꣳ उशतो यविष्ठ विद्वाम्̇विद्वाꣳ ऋतूम्̇र्ऋतूꣳर् ऋतुपते यजेह । ये दैव्या ऋत्विजस् तेभिर् अग्ने त्वम्̇त्वꣳ होतृणाम् अस्य् आयजिष्ठः ॥
अग्ने यद् अद्य विशो अध्वरस्य होतः पावक
 
5
शोचे वेष् ट्वम्̇ट्वꣳ हि यज्वा । ऋता यजासि महिना वि यद् भूर् हव्या वह यविष्ठ या ते अद्य ॥
अग्निना रयिम् अश्नवत् पोषम् एव दिवेदिवे । यशसं वीरवत्तमम् ॥
गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । सुमित्रः सोम नो भव ॥
गृहमेधास आ गत मरुतो माप भूतन । प्रमुञ्चन्तो नो अम्̇हसःअꣳहसः
पूर्वीभिर् हि ददाशिम शरद्भिर् मरुतो वयम् । महोभिः
 
6
चर्षणीनाम् ॥
प्र बुध्निया ईरते वो महाम्̇सिमहाꣳसि प्र णामानि प्रयज्यवस् तिरध्वम् । सहस्रियं दम्यम् भागम् एतं गृहमेधीयम् मरुतो जुषध्वम् ॥
उप यम् एति युवतिः सुदक्षं दोषा वस्तोर् हविष्मती घृताची । उप स्वैनम् अरमतिर् वसूयुः ॥
इमो अग्ने वीततमानि हव्याऽजस्रो वक्षि देवतातिम् अच्छ । प्रति न ईम्̇ईꣳ सुरभीणि वियन्तु ॥
क्रीडं वः शर्धो मारुतम् अनर्वाणम्̇अनर्वाणꣳ रथेशुभम् ।
 
7
पङ्क्तिः ३४२:
8
चित् पथा । श्चोतन्ति कोशा उप वो रथेष्व् आ घृतम् उक्षता मधुवर्णम् अर्चते ॥
अग्निमग्निम्̇अग्निमग्निꣳ हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहम् पुरुप्रियम् ॥
तम्̇तꣳ हि शश्वन्त ईडते स्रुचा देवं घृतश्चुता । अग्निम्̇अग्निꣳ हव्याय वोढवे ॥
इन्द्राग्नी रोचना दिवः
श्नथद् वृत्रम्