"ऋग्वेदः सूक्तं ७.५६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८२:
[https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%b0%e0%a5%81%e0%a4%a4-%e0%a4%ae%e0%a4%b0%e0%a5%81%e0%a4%a6%e0%a5%8d%e0%a4%b5%e0%a4%a4%e0%a5%80/%e0%a4%ae%e0%a4%b0%e0%a5%81%e0%a4%a4/ मरुतामुपरि वैदिकसंदर्भाः]
 
चातुर्मास्ये [[शतपथब्राह्मणम्/काण्डम् २/अध्यायः ५/ब्राह्मण ३|साकमेधे]] मरुतां इष्टिः भवति। अयं प्रतीयते यत् साकमेधशब्दः शाकमेधस्य परोक्षरूपमस्ति। मेधः अर्थात् शोधनम्, बन्धनेभ्यः मुक्तिः। गरुडपुराणे [[गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ३२|२.३२.११३]] कथनमस्ति यत् शाकद्वीपस्य स्थितिः देहस्य स्तरे मज्जायां अस्ति। स्कन्दपुराणे [[स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०१३|७.१.१३.५]] कथनमस्ति यत् सूर्यं भ्रमिरुपरि आरोप्य तस्य यस्य तेजस्य कर्तनमभवत्, तत् शाकद्वीपे अभवत्। पुराणेषु वसिष्ठस्य पुत्रः शक्तिरस्ति। शक्ति अर्थात् बलः यस्य गतिः तिर्यगस्ति।
 
}}
 
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५६" इत्यस्माद् प्रतिप्राप्तम्