"अग्निपुराणम्/अध्यायः १२६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
 
<poem><span style="font-size: 14pt; line-height: 200%">ईश्वर उवाच
वक्ष्याम्यृक्षात्मकं पिण्डं शुभाशुभविबुद्धये ।१२६.००१
यस्मिन्नृक्षे भवेत्सूर्यस्तदादौ त्रीणि मूर्धनि(१) ॥१२६.००१॥०१
एकम्मुखे द्वयन्नेत्रे हस्तपादे चतुष्टयं ।१२६.००२
हृदि पञ्च सुते जानौ आयुर्बुद्धिं विचिन्तयेत् ॥१२६.००२॥०२
शिरस्थे तु भवेद्राज्यं पिण्डतो वक्त्रयोगतः ।१२६.००३
नेत्रयोः कान्तसौभाग्यं हृदये द्रव्यसङ्ग्रहः ॥१२६.००३॥०३
हस्ते धृतं तस्करत्वङ्गतासुरध्वगः(२) पदे ।१२६.००४
कुम्भाष्तके भानि लिख्य(३) सूर्यकुम्भस्तु रिक्तकः ॥१२६.००४॥०४
अशुभः सूर्यकुम्भः स्याच्छुभः पूर्वादिसंस्थितः ।१२६.००५
फणिराहुं(४) प्रवक्ष्यामि जयाजयविवेकदं ॥१२६.००५॥०५
अष्टाविंशांल्लिखेद्विन्दून् पुनर्भाज्यस्त्रिभ्स्त्रिभिः ।१२६.००६
अथ ऋक्षाणि चत्वारि रेखास्तत्रैव दापयेत् ॥१२६.००६॥०६
यस्मिन्नृक्षे स्थितो राहुस्तदृक्षं फणिमूर्धनि(५) ।१२६.००७
तदादि विन्यसेद्भानि सप्तविंशक्रमेण तु ॥१२६.००७॥०७
वक्त्रे सप्तगते ऋक्षे म्रियते सर्व आहवे ।१२६.००८
<small><small>{{टिप्पणी|
१ त्रीणि मस्तके इति ज..
२ गतायुरध्वगः पदे इति ख..
३ भानि लिखेदिति घ.. , ज.. च
४ कालराहुमिति ङ..
५ कालमूर्धनीति ङ.. , ज, च}}</smallspan></smallpoem>
<poem><span style="font-size: 14pt; line-height: 200%">स्कन्धे भङ्गं विजानीयात्सप्तमेषु च मध्यतः ॥१२६.००८॥०८
उदरस्थेन(१) पूजा च जयश्चैवात्मनस्तथा ।१२६.००९
कटिदेशे स्थिते योधे आहवे हरते परान् ॥१२६.००९॥०९
पुच्छस्थितेन कीर्तिः स्याद्राहुदृष्टे च भे मृतिः ।१२६.०१०
पुनरन्यं प्रवक्ष्यामि रविराहुबलन्तव ॥१२६.०१०॥१०
रविः शुक्रो बुधश्चैव सोमः सौरिर्गुरुस्तथा(२) ।१२६.०११
लोहितः संहिकश्चैव एते यामार्धभागिनः ॥१२६.०११॥११
सौरिं रविञ्च राहुञ्च कृत्वा यत्नेन पृष्ठतः ।१२६.०१२
स जयेत्सैन्यसङ्घातं द्यूतमध्वानमाहवं ॥१२६.०१२॥१२
रोहिणी चोत्तरास्तिस्रो मृगः पञ्च स्थिराणि हि ।१२६.०१३
अश्विनी रेवती स्वाती धनिष्ठा शततारका ॥१२६.०१३॥१३
क्षिप्राणि पञ्चभान्येव यात्रार्थी चैव(३) योजयेत् ।१२६.०१४
अनुराधाहस्तमूलं मृगः पुष्यं पुनर्वसुः ॥१२६.०१४॥१४
सर्वकार्येषु चैतानि ज्येष्ठा चित्रा विशाखया ।१२६.०१५
पुर्वास्तिस्रोऽग्निर्भरणी मघार्द्राश्लेषादारुणाः ॥१२६.०१५॥१५
स्थावरेषु स्थिरं ह्यृक्षं यात्रायां क्षिप्रमुत्तमं ।१२६.०१६
सौभाग्यार्थे मृदून्येव उग्रेषूग्रन्तु कारयेत् ॥१२६.०१६॥१६
दारुणे दारुणं कुर्याद्वक्ष्ये चाधोमुखादिकं ।१२६.०१७
कृत्रिका भरण्यश्लेषा विशाखा पितृनैर्ऋतम् ॥१२६.०१७॥१७
<small><small>{{टिप्पणी|
१ उदरस्थे चेति ख..
२ कटिदेश इत्यादिः, सौरिर्गुरुस्तथेत्यन्तः पाठः घ.. पुस्तके नास्ति
३ यात्राध्वनि चेति ख.. , घ.. च}}</smallspan></smallpoem>
<poem><span style="font-size: 14pt; line-height: 200%">पूर्वात्रयमधोवक्त्रं कर्म चाधोमुखञ्चरेत्(१) ।१२६.०१८
एषु कूपतडागादि विद्याकर्म भिषक्क्रिया ॥१२६.०१८॥१८
स्थापनन्नौकाभूपादिविधानं(२) खननन्तथा ।१२६.०१९
रेवती चाश्विनी चित्रा हस्ता स्वाती पुनर्वसुः ॥१२६.०१९॥१९
अनुराधा मृगो ज्येष्ठा नव वै पार्श्वतोमुखाः ।१२६.०२०
एषु राज्याभिषेकञ्च पट्टबन्धङ्गजाश्वयोः ॥१२६.०२०॥२०
आरामगृहप्रासादं प्राकारं क्षेत्रतोरणं ।१२६.०२१
ध्वजचिह्नपताकाश्च(३) सर्वानेतांश्च कारयेत् ॥१२६.०२१॥२१
द्वादशी सूर्यदग्धा तु चन्द्रेणैकदशी तथा ।१२६.०२२
भौमेन दशमी दग्धा तृतीया वै बुधेन च ॥१२६.०२२॥२२
षष्टी च गुरुणा दग्धा द्वितीया भृगुणा तथा ।१२६.०२३
सप्तमी सूर्यपुत्रेण त्रिपुष्करमथो वदे ॥१२६.०२३॥२३
द्वितीया द्वादशी चैव सप्तमी वै तृतीयया(४) ।१२६.०२४
रविर्भौमस्तथा(५) शौरिः षडेतास्तु त्रिपुष्कराः(६) ॥१२६.०२४॥२४
विशाखा कृत्तिका चैव उत्तरे द्वे पुनर्वसुः ।१२६.०२५
पूर्वभाद्रपदा चैव षडेते तु त्रिपुष्कराः ॥१२६.०२५॥२५
लाभो हानिर्जयो वृद्धिः पुत्रजन्म तथैव च ।१२६.०२६
नष्टं भ्रष्टं विनष्टं वा तत्सर्वन्त्रिगुणं(७) भवेत् ॥१२६.०२६॥२६
<small><small>{{टिप्पणी|
१ चाधोमुखं भवेदिति ख..
२ नौकाद्यूतादिविधानमिति ग.. , घ.. , ङ.. च
पङ्क्तिः ७१:
५ गुरुर्भौमस्तथेति क.. , ग.. , घ.. , ङ.. च
६ षडेतास्त्रिषु पुष्करा इति क.. , ख.. , ङ.. , छ.. च
७ तत्सर्वं द्विगुणमिति ख.. , छ.. च}}</smallspan></smallpoem>
<poem><span style="font-size: 14pt; line-height: 200%">अश्विनी भरणी चैव अश्लेषा पुष्यमेव च ।१२६.०२७
खातिश्चैव विशाखा च श्रवणं सप्तमं पुनः ॥१२६.०२७॥२७
एतानि दृढचक्षूंषि पश्यनति च दिशो दश ।१२६.०२८
यात्रासु दूरगस्यापि आगमः पुण्यगोचरे ॥१२६.०२८॥२८
आषाढे रेवती चित्रा केकराणि पुनर्वसुः ।१२६.०२९
एषु पञ्चसु ऋक्षेषु(१) निर्गतस्यागमो भवेत् ॥१२६.०२९॥२९
कृत्तिका रोहिणी सौम्यं फल्गुनी च मघा तथा ।१२६.०३०
मूलं ज्येष्ठानुराधा च धनिष्ठा शततारकाः ॥१२६.०३०॥३०
पूर्वभाद्रपदा चैव चिपिटानि च तानि हि(२) ।१२६.०३१
अध्वानं व्रजमानस्य पुनरेवागमो भवेत् ॥१२६.०३१॥३१
हस्त उत्तरभाद्रश्च आर्द्राषाढा तथैव च ।१२६.०३२
नष्टार्थाश्चैव दृश्यन्ते सङ्ग्रामो नैव विद्यते ॥१२६.०३२॥३२
पुनर्वक्ष्यामि गण्डान्तमृक्षमध्ये यथा स्थितम् ।१२६.०३३
रेवत्यन्ते चतुर्नाडी(३) अश्विन्यादिचतुष्टयम् ॥१२६.०३३॥३३
उभयोर्याममात्रन्तु वर्जयेत्तत्प्रयत्नतः ।१२६.०३४
अश्लेषान्ते मघादौ तु घटिकानां चतुष्टयम् ॥१२६.०३४॥३४
द्वितीयं गण्डमाख्यातं तृतीयं भैरवि शृणु ।१२६.०३५
ज्येष्ठाभमूलयोर्मध्ये उग्ररूपन्तु यामकम् ॥१२६.०३५॥३५
<small><small>{{टिप्पणी|
१ केकरेषु च ऋक्षेषु इति छ..
२ चिपिटानि च भानि हि इति क.. , छ.. च
३ रेवत्यन्ते चतुष्कन्तु इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च}}</smallspan></smallpoem>
<poem><span style="font-size: 14pt; line-height: 200%">न कुर्याच्छुभकर्माणि यदीच्छेदात्मजीवितं ।१२६.०३६
दारके जातकाले च(१) म्रियेते पितृमातरो ॥१२६.०३६॥३६
<small><small>{{टिप्पणी|
१ जातके चापीति ख..}}</smallspan></smallpoem><poem><span style="font-size: 14pt; line-height: 200%">
 
इत्याग्नेये महापुराणे नक्षत्रनिर्णयो नाम षड्विंशत्यधिकशततमोऽध्यायः ॥
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१२६" इत्यस्माद् प्रतिप्राप्तम्