"ऋग्वेदः सूक्तं १.१०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३०:
 
{{टिप्पणी|
१.१०५.१ चन्द्रमा अप्स्वन्तरा इति। आपः पुण्यानां समूहः(अथवा व्यूहः) अस्ति। तस्य अपरसंज्ञा नक्षत्राणि अस्ति। तेषु मध्ये चन्द्रमसः भ्रमणस्य किं तात्पर्यमस्ति। तैत्तिरीयारण्यके कथनमस्ति यत् पञ्चमे प्रवर्ग्ये चन्द्रमा नक्षत्राणां अधिपतिः भवति। चन्द्रमारहिता नक्षत्राः अनुशासनरहिताः सन्ति। मेघरूपस्य अपसः च्यावकः विद्युद्भवति।
* [http://puranastudy.byethost14.com/pur_index27/vrika.htm वृकोपरि टिप्पणी]
 
न वो हिरण्यनेमयः पदा विन्दन्ति विद्युतः इति। नेमिः - रथचक्रस्य परिधिः। यद्यपि आपः विद्यमानाः सन्ति, किन्तु तेषां च्यावकः विद्युतः नास्ति। अतएव, पुण्याः फलिता न भविष्यन्ति।
 
 
*१.१०५.७ वृको न तृष्णजं मृगं इति। [http://puranastudy.byethost14.com/pur_index27/vrika.htm वृकोपरि टिप्पणी]
 
 
१.१०५.११ ते सेधन्ति पथो वृकं इति।
 
 
[http://veda-samsthana.tripod.com/fatah/trita1.htm त्रितोपरि टिप्पणी]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०५" इत्यस्माद् प्रतिप्राप्तम्