"कथासरित्सागरः/लम्बकः १०/तरङ्गः ६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ८०:
एतद्दूताच्छशाच्छ्रुत्वा गजेन्द्रः सोऽब्रवीद्भयात् ।। ४०
नैवं करिष्ये भूयोऽहं मान्यो मे भगवाञ्शशी ।
तदेहि दर्शयामस्तदर्शयामस्ते यावत्तं प्रार्थयेः सखे ।। ४१
इत्सूचिवान्सइत्यूचिवान्स नागेन्द्रमानीय सरसोऽन्तरे ।
तत्र तस्मै शशश्चन्द्रप्रतिबिम्बमदर्शयत् ।। ४२
तद्दृष्ट्वा दूरतो नत्वा भयात्कम्पसमाकुलः ।