"ऋग्वेदः सूक्तं १.१०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४८:
[http://veda-samsthana.tripod.com/fatah/trita1.htm त्रितोपरि टिप्पणी]
 
पुराणेषु त्रितस्य उल्लेखं आत्रेयः - अत्रिपुत्रस्य रूपेण अस्ति। [https://puranastudy.page.tl/Atri-%26%232309%3B%26%232340%3B%26%232381%3B%26%232352%3B%26%232367%3B.htm अत्र्युपरि टिप्पणी] पठनीयमस्ति। वैदिकवाङ्मये ये अन्ये त्रैताःत्रिकाः उपलब्धाः सन्ति, तेषु ऋग्वेदे [[ऋग्वेदः सूक्तं ७.५९|७.५९]] त्र्यम्बकः उल्लेखनीयः अस्ति, यस्मिन् संदर्भे [http://puranastudy.tripod.com/pur_index13/tryambaka.htm त्र्यम्बकोपरि टिप्पणी] पठनीयः अस्ति। अन्यः त्रैतःत्रिकः मित्रः-वरुण-अर्यमा देवतानां अस्ति।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०५" इत्यस्माद् प्रतिप्राप्तम्