"ऋग्वेदः सूक्तं १०.७४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वसूनां वा चर्क्र्षचर्कृष इयक्षन धियाइयक्षन्धिया वा यज्ञैर्वारोदस्योःयज्ञैर्वा रोदस्योः
अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा येसुश्रुणंये सुश्रुणं सुश्रुतो धुः ॥१॥
हव एषामसुरो नक्षत दयांद्यां शरवस्यताश्रवस्यता मनसा निंसतक्षानिंसत क्षाम्
चक्षाणा यत्र सुविताय देवा दयौर्नद्यौर्न वारेभिःक्र्णवन्तवारेभिः सवैःकृणवन्त स्वैः ॥२॥
इयमेषामम्र्तानांइयमेषाममृतानां गीः सर्वताता ये कर्पणन्तकृपणन्त रत्नमरत्नम्
धियं च यज्ञं च साधन्तस्ते नो धान्तु वसव्यमसामि ॥३॥
आ तत्त इन्द्रायवः पनन्ताभि य ऊर्वं गोमन्तं तितृत्सान् ।
सकृत्स्वं ये पुरुपुत्रां महीं सहस्रधारां बृहतीं दुदुक्षन् ॥४॥
शचीव इन्द्रमवसे कर्णुध्वमनानतंकृणुध्वमनानतं दमयन्तं पर्तन्यूनपृतन्यून्
ऋभुक्षणं मघवानं सुवृक्तिं भर्ता यो वज्रं नर्यं पुरुक्षुः ॥५॥
यद वावानयद्वावान पुरुतमं पुराषाळ आपुराषाळा वर्त्रहेन्द्रोवृत्रहेन्द्रो नामान्यप्राः ।
अचेति प्रासहस्पतिस्तुविष्मान्यदीमुश्मसि कर्तवे करत्तत् ॥६॥
 
 
आ तत त इन्द्रायवः पनन्तभि य ऊर्वं गोमन्तन्तित्र्त्सान ।
सक्र्त्स्वं ये पुरुपुत्रां महीं सहस्रधाराम्ब्र्हतीं दुदुक्षन ॥
शचीव इन्द्रमवसे कर्णुध्वमनानतं दमयन्तं पर्तन्यून ।
रभुक्षणं मघवानं सुव्र्क्तिं भर्ता यो वज्रं नर्यम्पुरुक्षुः ॥
यद वावान पुरुतमं पुराषाळ आ वर्त्रहेन्द्रो नामान्यप्राः ।
अचेति परासहस पतिस्तुविष्मान यदीमुश्मसिकर्तवे करत तत ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७४" इत्यस्माद् प्रतिप्राप्तम्