"जाबालदर्शनोपनिषत्/खण्डः ५" इत्यस्य संस्करणे भेदः

नूतनं पृष्ठम्
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">सम्यक्कथय मे ब्रह्मन्नाडीशुद्धिं समासतः ।
<poem>
यथा शुद्ध्या सदा ध्यायञ्जीवन्मुक्तो भवाम्यहम् ॥ ५.१॥ <br>
सम्यक्कथय मे ब्रह्मनाडीशुद्धिं समासतः ।
सांकृतेसाङ्कृते श्रुणु वक्श्यामिवक्ष्यामि नाडीशुद्धिं समासतः ।
यथा शुद्ध्या सदा ध्यायञ्जीवन्मुक्तो भवाम्यहम् ॥ १॥ <br>
विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितःकामसङ्कल्पवर्जितः ॥ २॥ <br>
सांकृते श्रुणु वक्श्यामि नाडीशुद्धिं समासतः ।
यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः ।
विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः ॥ २॥ <br>
स्वात्मन्यवस्थितः सम्यग्ज्ञानिभिश्च सुशिक्शितःसुशिक्षितः ॥ ३॥ <br>
यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः ।
पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा ।
स्वात्मन्यवस्थितः सम्यग्ज्ञानिभिश्च सुशिक्शितः ॥ ३॥ <br>
मनोरमे शुचौ देशे मठं कृत्वा समाहितः ॥ ४॥ <br>
पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा ।
आरभ्य चासनं पश्चात्प्राङ्मुखोदङ्मुखोऽपि वा ।
मनोरमे शुचौ देशे मठं कृत्वा समाहितः ॥ ४॥ <br>
समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः ॥ ५॥ <br>
आरभ्य चासनं पश्चात्प्राङ्मुखोदङ्मुखोऽपि वा ।
नासाग्रे शशभृद्बिम्बे बिन्दुमध्ये तुरीयकम् ।
समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः ॥ ५॥ <br>
स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ॥ ६॥ <br>
नासाग्रे शशभृद्बिम्बे बिन्दुमध्ये तुरीयकम् ।
इडया प्राणमाकृष्य पूरयित्वोदरे स्थितम् ।
स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ॥ ६॥ <br>
ततोऽग्निं देहमध्यस्थं ध्यायञ्ज्वालावलीयुतम् ॥ ७॥ <br>
इडया प्राणमाकृष्य पूरयित्वोदरे स्थितम् ।
बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् ।
ततोऽग्निं देहमध्यस्थं ध्यायञ्ज्वालावलीयुतम् ॥ ७॥ <br>
पश्चाद्विरेचयेत्सम्यक्प्राणं पिङ्गलया बुधः ॥ ८॥ <br>
बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् ।
पुनः पिङ्गलयापूर्य वह्निबीजमनुस्मरेत् ।
पश्चाद्विरेचयेत्सम्यक्प्राणं पिङ्गलया बुधः ॥ ८॥ <br>
पुनर्विरचयेद्धीमानिडयैव शनैः शनैः ॥ ९॥ <br>
पुनः पिङ्गलयापूर्य वह्निबीजमनुस्मरेत् ।
त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च ।
पुनर्विरचयेद्धीमानिडयैव शनैः शनैः ॥ ९॥ <br>
षट्कृत्वा विचरेन्नित्यं रहस्येवं त्रिसन्धिषु ॥ १०॥ <br>
त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च ।
नाडीशुद्धिमवाप्नोति पृथक् चिह्नोपलक्शितःचिह्नोपलक्षितः
षट्कृत्वा विचरेन्नित्यं रहस्येवं त्रिसन्धिषु ॥ १०॥ <br>
शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः ॥ ११॥ <br>
नाडीशुद्धिमवाप्नोति पृथक् चिह्नोपलक्शितः ।
नादाभिव्यक्तिरित्येतच्चिह्नं तत्सिद्धिसूचकम् ।
शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः ॥ ११॥ <br>
यावदेतानि संपश्येत्तावदेवंसम्पश्येत्तावदेवं समाचरेत् ॥ १२॥ <br>
नादाभिव्यक्तिरित्येतच्चिह्नं तत्सिद्धिसूचकम् ।
अथवैतत्परित्यज्य स्वात्मशुद्धिं समाचरेत् ।
यावदेतानि संपश्येत्तावदेवं समाचरेत् ॥ १२॥ <br>
आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयंप्रभःस्वयम्प्रभः ॥ १३॥ <br>
अथवैतत्परित्यज्य स्वात्मशुद्धिं समाचरेत् ।
अज्ञानान्मलिनो भाति ज्ञानच्च्हुद्धोज्ञानच्छुद्धो भवत्ययम् ।
आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयंप्रभः ॥ १३॥ <br>
अज्ञानमलपङ्कं यः क्शालयेज्ज्ञानतोक्षालयेज्ज्ञानतो यतः ।
अज्ञानान्मलिनो भाति ज्ञानच्च्हुद्धो भवत्ययम् ।
स एव सर्वदा शुद्धो नान्यः कर्मरतो हि सः ॥ १४॥ इति॥ <br>
अज्ञानमलपङ्कं यः क्शालयेज्ज्ञानतो यतः ।
इति पञ्चमः खण्डः ॥ ५॥ <br>
स एव सर्वदा शुद्धो नान्यः कर्मरतो हि सः ॥ १४॥ इति॥ <br>
 
इति पञ्चमः खण्डः ॥ ५॥ <br>
 
</poem>
</span></poem>
"https://sa.wikisource.org/wiki/जाबालदर्शनोपनिषत्/खण्डः_५" इत्यस्माद् प्रतिप्राप्तम्