"पृष्ठम्:मृच्छकटिकम्.pdf/८३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{gap}}'''वसन्तसेना'''–सुडु दे किदं; तदो तदो । [ सुष्टुं... नवीन पृष्ठं निर्मीत अस्ती
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{gap}}'''वसन्तसेना'''–सुडु दे किदं; तदो तदो । [ सुष्टुं त्वया कृतम् ।
{{gap}}'''वसन्तसेना'''–सुट्ठु दे किदं; तदो तदो । [ सुष्टुं त्वया कृतम् ।
ततस्ततः ।।
ततस्ततः ।।


{{gap}}'''कर्णपूरकः'''——तदो अज्जए ! ‘साई रे कण्णऊरअ । साहु त्ति
{{gap}}'''कर्णपूरकः'''——तदो अज्जए ! ‘साई रे कण्णऊरअ । साहु’ त्ति
एत्तिअमेत्तं भणंती, विसमभरकंता विअ णावा, एक्कदो पल्हत्था
एत्तिअमेत्तं भणंती, विसमभरकंता विअ णावा, एक्कदो पल्हत्था
सअला उज्जइणी आसि । तदो अजए ! एकेण सुण्णाई आहरणट्टा-
सअला उज्जइणी आसि । तदो अज्जए ! एक्केण सुणइं आहरणट्टाणाइं-
गाई परामुसिअ उद्धं पेखिअ दीह जीससिअ अर्ज पावारओं मम
परामुसिअ उद्धं पेक्खिअ दीहं णीससिअ अअं पावारओं मम
उवरि क्खित्तो । [ तत आयें ! साधु रे कर्णपूरक ! साधु' इत्येतावन्मानं
उवरि क्खित्तो । '''[ तत आयें ! ’साधु रे कर्णपूरक ! साधु' इत्येतावन्मात्रं
भणन्ती, विषमभराक्रान्ता इव नौः एकातः पर्यस्ता सकलज्जयिन्यासीत् । तत
भणन्ती, विषमभराक्रान्ता इव नौः एकतः पर्यस्ता सकलज्जयिन्यासीत् । तत
आयें ! एके<ref>1 चारुदतेनेत्यर्थः । स्वाङ्गे भूषणानि न सन्ति' इति विचार्य,
आयें ! एकेने शून्यान्याभरणस्थानानि परामृश्य ऊध्र्व प्रेक्ष्य दीर्दै निःश्वस्यायं
दरिदोऽहं जातः' इति निर्विद्य च देवान्तराभावाद प्रावारकमेव प्रादादिति भावः । अयं
आवारको ममोपरि क्षिप्तः ।]
हि प्रथमाङ्के वर्णितः प्रावारिक इति श्रेयम् ।</ref>ने शून्यान्याभरणस्थानानि परामृश्य ऊर्ध्र्वं प्रेक्ष्य दीर्घं निःश्वस्यायं

प्रावारको ममोपरि क्षिप्तः ।]'''
{{gap}}'''वसन्तसेना'''---कण्णऊरअ 1 जाणीहि दाव किं एसो जादीकुसुम-
{{gap}}'''वसन्तसेना'''---कण्णऊरअ 1 जाणीहि दाव किं एसो जादीकुसुम-
वासिदो पावारओ या वेत्ति । | कर्णपूरक ! जानीहि तावत्किमेष जाती-
वासिदो पावारओ या वेत्ति । '''| कर्णपूरक ! जानीहि तावत्किमेष जातीसुमवासिवः प्रावारको न वेति ।]'''
सुमवासिवः प्रावारको न वेति ।]


{{gap}}'''कर्णपूरकः'''-अजए ! भदगंधेण सुडु तं गंधं ण जाणामि ।
{{gap}}'''कर्णपूरकः'''-अज्जए ! भदगंधेण सुट्ठु तं गंधं ण जाणामि ।
[ आर्ये! मदगन्धेन सुष्टु त गन्धं न जानामि ।।
'''[ आर्ये! मदगन्धेन सुष्टु त गन्धं न जानामि ।]'''


{{gap}}'''वसन्तसेना'''--णाम पि दाव पेक्ख । ( नामापि तावत्प्रेक्षस्व ।]
{{gap}}'''वसन्तसेना'''--णामं पि दाव पेक्ख । [ '''नामापि तावत्प्रेक्षस्व ।''']


{{gap}}'''कर्णपूरकः'''--इमं णामं, अजआ एव्व वाएदु । [ इदं नाम, आर्यैव
{{gap}}'''कर्णपूरकः'''--इमं णामं, अज्जआ एव्व वाएदु । '''[ इदं नाम, आर्यैव
वाचयतु ।] ( इति अवारकमुपनयति )
वाचयतु ।] '''( इति अवारकमुपनयति )


{{gap}}'''वसन्तसेना'''--अज्ञचारुदत्तस्स । [ आर्य चारुदत्तस्य ।] ( इति वाच-
{{gap}}'''वसन्तसेना'''--अज्ज्ञचारुदत्तस्स'''[ आर्य चारुदत्तस्य ।'''] ( इति वाच-
यित्वा सस्पृहं गृहीत्वा प्रावृणोति )
यित्वा सस्पृहं गृहीत्वा प्रावृणोति )


{{gap}}'''चेटी'''-कुण्णऊरअ ! सोहदि अजए पावारओ । [ कर्णपूरक!
{{gap}}'''चेटी'''-कुण्णऊरअ ! सोहदि अज्जआए पावारओ ।
शोभस आर्यायाः अवारकः ।]
'''[ कर्णपूरक! शोभत आर्यायाः प्रवारकः ।]'''


{{rule}}
{{rule}}
टिप्प०-
टिप्प०-1 चारुदतेनेत्यर्थः । स्वाॐ भूषणानि न सन्ति' इति विचार्य, दरि.
दोऽहं जातः' इति निर्विद्य च देवान्तराभावाद प्राचारकमेव प्रादादिति भावः । अयं
हि प्रथम वर्णितः प्रावरिक इति यम् ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/८३" इत्यस्माद् प्रतिप्राप्तम्