"पृष्ठम्:मृच्छकटिकम्.pdf/८३" इत्यस्य संस्करणे भेदः

No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १२: पङ्क्तिः १२:
हि प्रथमाङ्के वर्णितः प्रावारिक इति श्रेयम् ।</ref>ने शून्यान्याभरणस्थानानि परामृश्य ऊर्ध्र्वं प्रेक्ष्य दीर्घं निःश्वस्यायं
हि प्रथमाङ्के वर्णितः प्रावारिक इति श्रेयम् ।</ref>ने शून्यान्याभरणस्थानानि परामृश्य ऊर्ध्र्वं प्रेक्ष्य दीर्घं निःश्वस्यायं
प्रावारको ममोपरि क्षिप्तः ।]'''
प्रावारको ममोपरि क्षिप्तः ।]'''
{{gap}}'''वसन्तसेना'''---कण्णऊरअ 1 जाणीहि दाव किं एसो जादीकुसुम-
{{gap}}'''वसन्तसेना'''---कण्णऊरअ! जाणीहि दाव किं एसो जादीकुसुम-
वासिदो पावारओ या वेत्ति । '''| कर्णपूरक ! जानीहि तावत्किमेष जातीसुमवासिवः प्रावारको न वेति ।]'''
वासिदो पावारओ या वेत्ति । '''| कर्णपूरक ! जानीहि तावत्किमेष जातीसुमवासिवः प्रावारको न वेति ।]'''


"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/८३" इत्यस्माद् प्रतिप्राप्तम्