"ऋग्वेदः सूक्तं १०.७५" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
पर सु व आपो महिमानमुत्तमं कारुर्वोचाति सदनेविवस्वतः |
पर सप्त-सप्त तरेधा हि चक्रमुः परस्र्त्वरीणामति सिन्धुरोजसा ||
पर ते.अरदद वरुणो यातवे पथः सिन्धो यद वाजानभ्यद्रवस्त्वम |
भूम्या अधि परवता यासि सानुना यदेषामग्रं जगतामिरज्यसि ||
दिवि सवनो यतते भूम्योपर्यनन्तं शुष्ममुदियर्तिभानुना |
अभ्रादिव पर सतनयन्ति वर्ष्टयः सिन्धुर्यदेति वर्षभो न रोरुवत ||
 
अभि तवा सिन्धो शिशुमिन न मातरो वाश्रा अर्षन्तिपयसेव धेनवः |
राजेव युध्वा नयसि तवमित सिचौ यदासामग्रं परवतामिनक्षसि ||
इमं मे गङगे यमुने सरस्वति शुतुद्रि सतेमं सचता परुष्ण्या |
असिक्न्या मरुद्व्र्धे वितस्तयार्जीकीये शर्णुह्यासुषोमया ||
तर्ष्टामया परथमं यातवे सजूः ससर्त्वा रसयाश्वेत्या तया |
तवं सिन्धो कुभया गोमतीं करुमुम्मेहत्न्वा सरथं याभिरीयसे ||
 
रजीत्येनी रुशती महित्वा परि जरयांसि भरते रजांसि |
अदब्धा सिन्धुरपसामपस्तमाश्वा न चित्रावपुषीव दर्शता ||
सवश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुक्र्तावाजिनीवती |
ऊर्णावती युवतिः सीलमावत्युताधि वस्तेसुभगा मधुव्र्धम ||
सुखं रथं युयुजे सिधुरश्विनं तेन वाजं सनिषदस्मिन्नाजौ |
महान हयस्य महिमा पनस्यते.अदब्धस्यस्वयशसो विरप्शिनः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७५" इत्यस्माद् प्रतिप्राप्तम्