"ऋग्वेदः सूक्तं १०.४७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५९:
चर्कृत्यम् । शंस्यम् । भूरिऽवारम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥२
 
“स्वायुधं शोभनवज्राद्यायुधं “स्ववसं शोभनरक्षणं सुगमनं वा “सुनीथं सुनयनं “चतुःसमुद्रं चतुरः समुद्रान् यो यशसा व्याप्नोति तं “धरुणं धारकम् । केषाम् । “रयीणां धनानाम् । “चर्कत्यं“चर्कृत्यं पुनःपुनः कर्तव्यं “शंस्यं स्तुत्यं “भूरिवारं भूरीणां दुःखानां वारकं बहुभिर्वरणीयं वा त्वां विद्मेति शेषः । तादृशोऽस्मभ्यमित्यादि पूर्ववत् । यद्वा । हे इन्द्र उक्तगुणविशिष्ट पुत्राख्यं रयिं दाः देहि ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४७" इत्यस्माद् प्रतिप्राप्तम्