"ब्रह्मपुराणम्/अध्यायः १२१" इत्यस्य संस्करणे भेदः

ब्रह्मपुराणम् using AWB
No edit summary
 
पङ्क्तिः १०:
{{ब्रह्मपुराणम्}}
 
'''अथैकविंशत्यधिकशततमोऽध्यायः'''
 
<poem>
'''अथैकविंशत्यधिकशततमोऽध्यायः'''
'''विदर्भासंगमरेवतीसंगमादितीर्थवर्णनम्'''
'''<poem><span style="font-size: 14pt; line-height: 200%">ब्रह्मोवाच'''
विदर्भासगमंविदर्भासंगमं पुण्यं रेवतीसंगमं तथा।तथा
तत्र यद्धत्तमाख्यास्येयद्वृत्तमाख्यास्ये यत्पुराणविदो विदुः।।विदुः १२१.१ ।।
भरद्वाज इति ख्यात ऋषिरासीत्तपोधिकः
 
तस्य स्वसा रेवतीति कुरूपा विकृतस्वरा २
भरद्वाज इति ख्याता ऋषिरासीत्तपोऽधिकः।
तां दृष्ट्वा विकृतां भ्राता भरद्वाजः प्रतापवान्
तस्य स्वसा रेवतीति कुरूपा विकृतस्वरा।। १२१.२ ।।
चिन्तया परया युक्तो गङ्गाया दक्षिणे तटे ३
 
कस्मै दद्यामिमां कन्यां स्वसारं भीषणाकृतिम्
तां दृष्ट्वा विकृतां भ्राता भरद्वाजः प्रतापवान्।
न कश्चित्प्रतिगृह्णाति दातव्या च स्वसा तथा ४
चिन्तया परया युक्तो गङ्गाया दक्षिणे तटे।। १२१.३ ।।
अहो भूयान्न कस्यापि कन्या दुःखैककारणम्
 
मरणं जीवतोऽप्यस्य प्राणिनस्तु पदे पदे ५
कस्मै दद्यामिमां कन्यां स्वसारं भीषणाकृतिम्।
एवं विमृशतस्तस्य स्वाश्रमे चातिशोभने
न कश्चित्प्रतिगृहणाति दातव्या च स्वसा तथा।। १२१.४ ।।
द्र ष्टुं मुनिवरः प्रायाद्भरद्वाजं यतव्रतम् ६
 
द्व्यष्टवर्षः शुभवपुः शान्तो दान्तो गुणाकरः
अहो भूयान्न कस्यापि कन्या दुःखैककारणम्।
नाम्ना कठ इति ख्यातो भरद्वाजं ननाम सः ७
मरणं जीवतोऽप्यस्य प्राणिनस्तु पदे पदे।। १२१.५ ।।
विधिवत्पूज्य तं विप्रं भरद्वाजः कठं तदा
 
तस्यागमनकार्यं च पप्रच्छ पुरतः स्थितः ८
एवं विमृशतस्तस्य स्वाश्रमे चातिशोभने।
कठोऽप्याह भरद्वाजं विद्यार्थ्यहमुपागतः
द्रष्टुं मिनिवरः प्रायाद्भरद्वाजं ननाम सः।। १२१.६ ।।
तथा च दर्शनाकाङ्क्षी यद्युक्तं तद्विधीयताम् ९
 
भरद्वाजः कठं प्राह अधीष्व यदभीप्सितम्
द्व्चष्टवर्षः शुभवपुः शान्तो दान्तो गुणाकरः।
पुराणं स्मृतयो वेदा धर्मस्थानान्यनेकशः १०
नाम्ना कठ इति ख्यातो भरद्वाजं ननाम सः।। १२१.७ ।।
सर्वं वेद्मि महाप्राज्ञ रुचिरं वद मा चिरम्
 
कुलीनो धर्मनिरतो गुरुशुश्रूषणे रतः
विधिवत्पूज्य तं विप्रं भरद्वाजः कठं तदा।
अभिमानी श्रुतधरः शिष्यः पुण्यैरवाप्यते ११
तस्याऽऽगमनकार्यं च पप्रच्छ पुरतः स्थितः।। १२१.८ ।।
 
कठोऽप्याह भरद्वाजं विद्यार्थ्यहमुपागतः।
तथा च दर्शनाकाङ्क्षी यद्युक्तं तद्विधीयताम्।। १२१.९ ।।
 
भरद्वाजः कठं प्राह अधीष्व यदभीप्सितम्।
पुराणं स्मृतयो वेदा धर्मस्थानान्यनेकशः।। १२१.१० ।।
 
सर्वं वेद्मि महाप्राज्ञ रुचिरं वद मा चिरम्।
कुलीनो धर्मनिरतो गुरुशुश्रूषणे रतः।।
अभिमानी श्रुतधरः शिष्यः पुण्यैरवाप्यते।। १२१.११ ।।
 
कठ उवाच
अघ्यापयस्वअध्यापयस्व भो ब्रह्मञ्शिष्यं मां वीतकल्मषम्।वीतकल्मषम्
शुश्रूषणरतं भक्तं कुलीनं सत्यवादिनम्।।सत्यवादिनम् १२१.१२ ।।१२
 
ब्रह्मोवाच
तथेत्युक्त्वा भरद्वाजः प्रादाद्विद्यामशेषतः।प्रादाद्विद्यामशेषतः
प्राप्तविद्यः कठः प्रीतो भरद्वाजमथाब्रवीत्।।भरद्वाजमथाब्रवीत् १२१.१३ ।।१३
कठ उवाच
 
इत्छेयंइच्छेयं दक्षिणां दातुं गुरो तव मनःप्रियाम्।मनःप्रियाम्
वदस्व दुर्लभं वाऽपिवापि गुरो तुभ्यं नमोऽस्तु ते।।ते १२१.१४ ।।१४
विद्यां प्राप्यापि ये मोहात्स्वगुरोः पारितोषिकम्
 
न प्रयच्छन्ति निरयं ते यान्त्याचन्द्र तारकम् १५
विद्यां प्राप्यापि ये मोहात्स्वगुरोः पारितोषिकम्।
न प्रयच्छन्ति निरयं ते यान्त्याचन्द्रतारकम्।। १२१.१५ ।।
 
भरद्वाज उवाच
गृहाण कन्यां विधिवद्भार्यां कुरु मम स्वसाम्।स्वसाम्
अस्यां प्रीत्या वर्तितव्यं याचेयं दक्षिणामिमाम्।।दक्षिणामिमाम् १२१.१६ ।।१६
 
कठ उवाच
भ्रातृवत्पुत्रवच्चापि शिष्यः स्यात्तु गुरोः सदा।सदा
गुरुश्च पितृवच्च स्यात्संबन्धोऽत्र कथं भवेत्।।भवेत् १२१.१७ ।।१७
 
भरद्वाज उवाच
मद्वाक्यं कुरु सत्यं त्वं ममाऽज्ञाममाज्ञा तव दक्षिणा।दक्षिणा
सर्वं स्मृत्वा कठाद्य त्वं रेवतीं भर तन्मनाः।।तन्मनाः १२१.१८ ।।१८
 
ब्रह्मोवाच
तथेत्युक्त्वा गुरोर्वाक्यात्कठो जग्राह पाणिना।पाणिना
रेवतीं विधिवद्दत्तां तां समीक्ष्य कठस्त्वथ।।कठस्त्वथ १२१.१९ ।।१९
तत्रैव पूजयामास देवेशं शंकरं तदा
 
रेवत्या रूपसंपत्त्यै शिवप्रीत्यै च रेवती २०
तत्रैव पूजयामास देवेशं शंकरं तदा।
सुरूपा चारुसर्वाङ्गी न रूपेणोपमीयते
रेवत्या रूपसंपत्त्यै शिवप्रीत्यै च रेवती।। १२१.२० ।।
अभिषेकोदकं तत्र रेवत्या यद्विनिःसृतम् २१
 
साभवत्तत्र गङ्गायां तस्मात्तन्नामतो नदी
सुरूपा चारुसर्वाङ्गी न रूपेणोपमीयते।
रेवतीति समाख्याता रूपसौभाग्यदायिनी २२
अभिषेकोदके तत्र रेवत्या यद्विनिःसृतम्।। १२१.२१ ।।
पुनर्दर्भैश्च विविधैरभिषेकं चकार सः
 
पुण्यरूपत्वसंसिद्ध्यै विदर्भा तदभून्नदी २३
साऽभवत्तत्र गङ्गायां तस्मात्तन्नामतो नदी।
श्रद्धया संगमे स्नात्वा रेवतीगङ्गयोर्नरः
रेवतीति समाख्याता रूपसौभग्यदायिनी।। १२१.२२ ।।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते २४
 
तथा विदर्भागौतम्योः संगमे श्रद्धया मुने
पुनर्दर्भैश्च विविधैरभिषेकं चकार सः।
स्नानं करोत्यसौ याति भुक्तिं मुक्तिं च तत्क्षणात् २५
पुण्यरूपत्वसंसिद्घ्यै विदर्भा तदभून्नदी।। १२१.२३ ।।
उभयोस्तीरयोस्तत्र तीर्थानां शतमुत्तमम्
 
सर्वपापक्षयकरं सर्वसिद्धिप्रदायकम् २६
श्रद्धया संगमे स्नात्वा रेवतीगङ्गयोर्नरः।
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये विदर्भासंगमरेवतीसंगमादितीर्थवर्णनं नामैकविंशत्यधिकशततमोऽध्यायः १२१
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते।। १२१.२४ ।।
गौतमीमाहात्म्ये द्विपञ्चाशत्तमोऽध्यायः ५२
 
तथा विदर्भागौतम्योः संगमे श्रद्धया मुने।
स्नानं करोत्यसौ याति भुक्तिं मुक्तिं च तत्क्षणात्।। १२१.२५ ।।
 
उभयोस्तीरयोस्तत्र तीर्थानां शतमुत्तमम्।
सर्वपापक्षयकरं सर्वसिद्धिप्रदायकम्।। १२१.२६ ।।
 
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये विदर्भासंगमरेवतीसंगमादितीर्थवर्मनं नामैकविंशत्यधिकशततमोऽध्यायः।। १२१ ।।
 
गौतमीमाहात्म्ये द्विपञ्चाशत्तमोऽध्यायः।। ५२ ।।
 
 
</span></poem>
 
[[वर्गः:ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१२१" इत्यस्माद् प्रतिप्राप्तम्