"अग्निपुराणम्/अध्यायः १६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १०:
प्रजापत्यां निरूप्येष्टिं सर्वदेवसदक्षिणां ॥०२
आत्मन्यग्नीन् समारोप्य प्रव्रजेद्ब्राह्मणो गृहात् ।०३
<small><small>{{टिप्पणी|
१ दृष्ट्वावश्यमिति ङ..
२ तपश्चोग्रं वने चरेदिति ङ..
३ भजेद्दिशमजिम्हग इति ङ..
४ सङ्गान् परित्यजेदिति ङ..
५ विरजेद्वापि तदह्नि इति ङ..}}</smallspan></smallpoem>
<poem><span style="font-size: 14pt; line-height: 200%">एक एव चरेन्नित्यं ग्रासमन्नाथमाश्रयेत् ॥०३
उपेक्षकोऽसिञ्चयिको मुनिर्ज्ञानसमन्वितः ।०४
कपालं वृक्षमूलञ्च(१) कुचेलमसहायाता ॥०४
पङ्क्तिः ३५:
फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकं ।१२
न नामग्रहणादेव तस्य वारि प्रसीदति ॥१२
<small><small>{{टिप्पणी|
१ वृक्षमूलानि ख.. , घ.. , छ.. , झ.. च । वृक्षमूलादि इति ट..
२ एतच्छुद्धस्येति ङ..
३ जीवितमिति ख.. , घ.. , ङ.. , छ.. , ज.. च}}</smallspan></smallpoem>
<poem><span style="font-size: 14pt; line-height: 200%">अजिह्मः पण्डकः पङ्गुरन्धो बधिर एव च ।१३
सद्भिश्च मुच्यते मद्भिरज्ञानात्संसृतो द्विजः ॥१३
अह्नि रात्र्याञ्च यान् जन्तून् हिनस्त्यज्ञानतो यतिः ।१४
पङ्क्तिः ५९:
प्रत्येकं त्रिविधं सोपि पूरकुम्भकरेचकैः ।२२
पूरणात्पूरको वायोर्निश्चलत्वाच्च कुम्भकः ॥२२
<small><small>{{टिप्पणी|
१ समाचरेदिति ख.. , छ.. च
२ दयास्तेयमिति ङ..
३ त्रिदण्डी चेति ङ..
४ पद्मकाद्यासनं महतिति ट..}}</smallspan></smallpoem>
<poem><span style="font-size: 14pt; line-height: 200%">रेचनाद्रेचकः प्रोक्तो मात्राभेदेन च त्रिधा ।२३
द्वादशात्तु चतुर्विंशः षट्त्रिंशन्मात्रिकोऽपरः ॥२३
तालो लघ्वक्षरो मात्रा प्रणवादि चरेच्छनैः ।२४
पङ्क्तिः ८२:
ततो ज्रजेत्नवम्यादौ ह्यृतुसन्धिषु वापयेत् ।३१
प्रायश्चित्तं यतीनाञ्च ध्यानं वायुयमस्तथा ॥३१
<small><small>{{टिप्पणी|
१ आग्रत्स्वप्नसुसुप्त्यान्तमुक्तमिति ङ.. , छ.. , ञ.. च
२ इत्याग्नेये अशौचनिर्णय इत्यादिः, सत्यमानन्दमद्वयमित्यन्तः पाठो ग.. पुस्तके नास्ति}}</smallspan></smallpoem>
इत्याग्नेये महापुराणे यतिर्धर्मा नामैकषष्ट्यधिकशततमोऽध्यायः ॥
 
इत्याग्नेये महापुराणे यतिर्धर्मा नामैकषष्ट्यधिकशततमोऽध्यायः ॥
</span></poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१६१" इत्यस्माद् प्रतिप्राप्तम्