"ऋग्वेदः सूक्तं १०.११७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१३:
{{टिप्पणी|
[http://puranastudy.onlinewebshop.net/pur_index21/pva9.htm भिक्षा/भिक्षु उपरि पौराणिकसंदर्भाः]
 
[http://puranastudy.onlinewebshop.net/pur_index21/bhikshaa.htm भिक्षा उपरि वैदिकसंदर्भाः]
 
किं वेदे भिक्षुः भिषक्तुल्यः अस्ति, अयं अन्वेषणीयः।
Line २३१ ⟶ २३३:
 
१०.११७.८ एक॑पा॒द्भूयो॑ द्वि॒पदो॒ वि च॑क्रमे इति--
 
[http://puranastudy.onlinewebshop.net/pur_index21/bhikshaa.htm भिक्षा उपरि वैदिकसंदर्भाः]
 
[http://www.angelfire.com/indie/vedastudy/pur_index17/pva13.htm पादोपरि पौराणिकसंदर्भाः]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११७" इत्यस्माद् प्रतिप्राप्तम्