"पृष्ठम्:मृच्छकटिकम्.pdf/८५" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{c|'''तृतीयोऽङ्कः'''}} {{c|( ततः प्रबेशति चेटः )}} {{gap}}'''चेट... नवीन पृष्ठं निर्मीत अस्ती
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|right=६१|center=तृतीयोऽङ्कः}}
{{rh|right=७७|center=तृतीयोऽङ्कः}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{c|'''तृतीयोऽङ्कः'''}}
{{c|'''तृतीयोऽङ्कः'''}}


{{c|( ततः प्रबेशति चेटः )}}
{{c|( ततः प्रविशति चेटः )}}


{{gap}}'''चेटः'''
{{gap}}'''चेटः'''


{{block center|{{bold|<poem>सुअणे खु भिवाणुकंपके शामिए गिद्धगके वि शोहदि ।
{{block center|{{bold|<poem>सुअणे खु भिञ्चाणुकंपके शामिए णिद्धण्गके वि शोहदि ।
पिशुणे उण दवगविदे दुक्कले क्खु पलिणामदालुणे ॥ १ ॥</poem>}}}}
पिशुणे उण दव्वगव्विदे दुक्कले क्खु पलिणामदालुणे ॥ १ ॥</poem>}}}}


अवि अ,--
अवि अ,--


{{block center|{{bold|<poem>शश्शपलक्क बलदे ण शक्कि वालिदु
{{block center|{{bold|<poem>शश्शपलक्क बलद्दे ण शक्कि वालिदुं
::अण्णपशक्षकलते ण शक्कि वालिदु ।
::अण्णपशक्त्तकलत्ते ण शक्कि वालिदु ।
जूदएशत्तमजुश्शे ण शक्कि वालिदु
जूदपशत्तमणुश्शे ण शक्कि वालिदुं
::जे वि शहाविअदोशे ण शक्कि वालिटुं ॥२॥</poem>}}}}
::जे वि शहाविअदोशे ण शक्कि वालिटुं ॥२॥</poem>}}}}


का वि वेला अजचारुदत्तश्श गंधवं शुणिदं गदश । अदिक्क-
का वि वेला अज्जचारुदत्तश्श गंधव्वं शुणिदं गदश्श । अदिक्क-
मदि अद्धलअणी । अझ वि ण आअच्छदि। तो जात्र बाहि-
मदि अद्धलअणी । अज्ज वि ण आअच्छदि। तो जाव
लदुआलशालाए गदुअ शुविश्शं ।।
बाहिलदुआलशालाए गदुअ शुविश्शं


{{block center|{{bold|<poem>{ <ref>कुनृत्यस्यापि माशय कार्यकर समर्थस्य वर्धमानकादेरपि पालकाः
{{block center|{{bold|<poem>{ सुजनः खलु भृत्यानुकम्पकः स्वामी निर्धनकोऽपि शोभते ।
किं पुनर्वाभ्यं भृत्यस्येति । ईदृशो दरिद्रोऽपि प्रभुः शोभते इत्याशयः। </ref>सुजनः खलु भृत्यानुकम्पकः स्वामी निर्धनकोऽपि शोभते ।
पिशुनैः पुनर्ब्रव्यगर्वितो दुष्करः खलु परिणामदारुणः ।।</poem>}}}}
पिशुनः<ref>2 उत्तरा वेटेन कारः कटाक्षित इति शेयम् ।
</ref> पुनर्द्रव्यगर्वितो दुष्करः खलु परिणामदारुणः ।।</poem>}}}}


अपि च,--
अपि च,--


{{block center|{{bold|<poem>सस्यलम्पटबलीव न शक्यो वारयितु-
{{block center|{{bold|<poem>सस्यलम्पटबलीवर्दो न शक्यो वारयितु-
::मन्यप्रसक्तकलत्रं न शक्यं वारयितुम् ।</poem>}}}}
::मन्यप्रसक्तकलत्रं न शक्यं वारयितुम् ।</poem>}}}}
{{rule}}
{{rule}}
सुअणे इत्यादि । वैतालीयम्। 'सुअणे' इलेकारों लघुः, छन्दोनुरोधात् ।
'''सुअणे इत्यादि''' । वैतालीयम्। 'सुअणे' इत्येकारों लघुः, छन्दोनुरोधात् ।
सुजनः खल भृयानुकम्पकः स्वामी निर्धनोऽपि शोभते । पिशुनः पुनर्नव्यगर्वितो
सुजनः खल भृत्यानुकम्पकः स्वामी निर्धनोऽपि शोभते । पिशुनः पुनर्द्रव्यगर्वितो
दुष्करः खलु परिणामदारुणः ॥ ‘खलु यसर्थ । दुष्करो यतः, अतः परि-
दुष्करः खलु परिणामदारुणः ॥ ‘खलु’ यस्मादर्थे । दुष्करो यतः, अतः
णामदारुणः ॥ १ ॥ शशपलक्केत्यादिशकरी जातिः । पलको
परिणामदारुणः ॥ १ ॥ '''शश्शपलक्केत्यादि'''शक्करी जातिः । पलक्को
{{rule}}
टिप्प०----1 कुनृत्यस्यापि माशय कार्यकर समर्थस्य वर्धमानकादेरपि पालकाः
टिप्प०----1
किं पुनर्वाभ्यं भृत्यस्येति । ईदृशो दरिद्रोऽपि प्रभुः शोभते इत्याशयः। 2 उत्तरा
वेटेन कारः कटाक्षित इति शेयम् ।
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rule}}
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/८५" इत्यस्माद् प्रतिप्राप्तम्