"पृष्ठम्:मृच्छकटिकम्.pdf/८९" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: दद् अज्जा । [ आर्यमैत्रेयस्य स्वरसंयोगः श्रूयत... नवीन पृष्ठं निर्मीत अस्ती
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
दद् अज्जा । [ आर्यमैत्रेयस्य स्वरसंयोगः श्रूयते । आगत आर्थथारुदत्तः
ददु अज्जा । [ आर्यमैत्रेयस्य स्वरसंयोगः श्रूयते । आगत आयचारुदत्तः
तयावहारमयोद्धाटयामि । आर्य ! वन्दे । मैत्रेय ! स्वामपि वन्दे । अन्न
तद्यावद्द्वारमयोद्धाटयामि । आर्य ! वन्दे । मैत्रेय ! स्वामपि वन्दे । अत्र
विस्तीर्णसने निषीदतमा
विस्तीर्णसने निषीदतमार्यौ


{{c|(उभौ नाट्येन प्रविश्योपविशतः )}}
{{c|(उभौ नाट्येन प्रविश्योपविशतः )}}


{{gap}}'''विदूषकः'''--वडूमाणअ ! अणिशं सद्दावेहि पादाई धोइदं
{{gap}}'''विदूषकः'''--वड्ढमाणअ ! रआणिअं सद्दावेहि पादाइं धोइदुं
[ वर्धमानक ! रनिकामकारय पादौ धावितुम् ।]
'''[ वर्धमानक ! रद निकामाकारयपादौ धावितुम् ।]'''


{{gap}}'''चारुदत्तः'''---( सानुकम्पम् ) अलं सुप्तजनं प्रबोधयितुम् ।
{{gap}}'''चारुदत्तः'''---( सानुकम्पम् ) अलं सुप्तजनं प्रबोधयितुम् ।


{{gap}}'''चेटः'''---अज्जमित्तेअ ! अहं पाणिगं गेण्हे । तुम पादाई धोवेहि ।
{{gap}}'''चेटः'''---अज्जमित्तेअ ! अहं पाणिगं गेण्हे । तुमं पादाइं धोवेहि ।
[ अर्थमैत्रेय ! अहं पानीयं गृह्णामि । त्वं पादौ धाव ।।
'''[ अर्यमैत्रेय ! अहं पानीयं गृह्णामि । त्वं पादौ धाव ।।'''


{{gap}}'''विदूषकः'''—(सक्रोधम् ) भो वअस्स ! एसो दाणि दासीए पुत्तो
{{gap}}'''विदूषकः'''—(सक्रोधम् ) भो वअस्स ! एसो दाणिं दासीए पुत्तो
भविअ पाणि गेण्हेदि । में उण बम्हणं पोदाई धोवावेदि । [ भो
भविअ पाणिअं गेण्हेदि । मं उण बम्हणं पादाइं धोवावेदि । '''[ भो
वयस्य ! एष इदानीं दास्याः पुत्रो भूत्वा पानीयं गृह्णाति । मां पुनसणं
वयस्य ! एष इदानीं दास्याः पुत्रो भूत्वा पानीयं गृह्णाति । मां पुनर्ब्राह्मणं
पादौ धावयति ।
पादौ धावयति ।]'''


{{gap}}'''चारुदत्तः'''---- वयस्य मैत्रेय ! त्वमुदकं गृहाण । वर्धमानकः पादौ
{{gap}}'''चारुदत्तः'''---- वयस्य मैत्रेय ! त्वमुदकं गृहाण । वर्धमानकः पादौ
प्रक्षालयतु ।
अक्षालयतु ।


{{gap}}'''चेटः'''-- अज़मित्तेअ ! देहि उदअं । [ आर्यमैत्रेय ! देखुदकम् ।।
{{gap}}'''चेटः'''-- अज्ज़मित्तेअ ! देहि उदअं । [ '''आर्यमैत्रेय ! देह्युदकम् ।''']
( विदूषकस्तथा करोति, चेटश्चारुदत्तस्य पादों प्रक्षाल्यापसरति )
( विदूषकस्तथा करोति, चेटश्चारुदत्तस्य पादों प्रक्षाल्यापसरति )


{{gap}}'''चारुदत्तः'''-- दीयतां ब्राह्मणस्य पादोदकम् ।
{{gap}}'''चारुदत्तः'''-- दीयतां ब्राह्मणस्य पादोदकम् ।


{{gap}}'''विदूषकः'''-किं मम पादोदएहिं ।। भूमीए जेब मर ताडिदग-
{{gap}}'''विदूषकः'''-किं मम पादोदएहिं ।। भूमीए ज्जेव्व मर
इहेण विअ पुणो वि लोट्ठिदव्यं । [ किं मम पादोदकैः । भूम्यामेव मया
ताडिदगद्दहेण विअ पुणो वि लोट्ठिदव्यं । '''[ किं मम पादोदकैः ? । भूम्यामेव मया
तादितगर्दभेनेव पुनरपि लोठितव्यम् ।।
ताडितगर्दभेनेव पुनरपि लोठितव्यम् ।।'''


{{gap}}'''चेटः'''--- अजमते ! बम्हणे खु तुम । [ आर्यमैत्रेय ! ब्राह्मणः
{{gap}}'''चेटः'''--- अज्जमित्तेअ ! बम्हणे खु तुमं'''[ आर्यमैत्रेय ! ब्राह्मणः
खलु स्यम् ।]
खलु त्वम् ।]'''


{{gap}}'''विदूषकः'''---- जधी सव्वणगाण मज्झे डुडुहो, तधा सव्वबम्हणाणं
{{gap}}'''विदूषकः'''---- जधी सव्वणगाणं मज्झे डुंडुहो, तधा सव्वबम्हणाणं
मञ्झे अहं बम्हणो । [यथा सर्वनागानां मध्ये डुण्डुभः, तथा सर्वब्राह्म-
मज्झे अहं बम्हणो । [यथा सर्वनागानां मध्ये डुण्डुभः, तथा सर्वब्राह्मणानां मध्येऽहं ब्रह्मणः ।
थानां मध्येऽहं आमणः ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/८९" इत्यस्माद् प्रतिप्राप्तम्