"ऋग्वेदः सूक्तं १.१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२०:
[https://puranastudy.wordpress.com/%E0%A4%AE%E0%A4%A7%E0%A5%81%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%BE-madhuchchhanda/ मधुच्छन्दा उपरि संक्षिप्त टिप्पणी एवं संदर्भाः]
 
१.१.१ अग्निमीळे पुरोहितमिति --
 
[https://sites.google.com/site/vedastudy/sadhvi-salakatankata/sama १.१.१ अग्निमीळे उपरि टिप्पणी]
 
[http://puraana.tripod.com/pur_index30/hotaa.htm होतारमुपरि वैदिकाः संदर्भाः टिप्पणी च]
Line २४२ ⟶ २४३:
[http://vedastudy.tripod.com/pur_index25/ratna.htm रत्नोपरि संक्षिप्त टिप्पणी]
 
अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत --- पूर्वे एवं नूत्नाः ऋषयः के सन्ति। अनुमानं अस्ति यत् समाधितः पूर्वावस्थायां, चेतनायाः नियन्त्रणं पूर्वेभिः ऋषिभिः भवति, समाधितः व्युत्थानोपरि नूत्नेभिः ऋषिभिः। अत्र समाधिशब्दः कस्यापि घटनायाः कारणे जीवनधारायाः प्रतीपनभवने अस्ति। अयं घटना कोपि हर्षः, भयः इत्यादि भवितुं शक्यते। पुराणेषु च्यवनऋषेः कथा अस्ति येन सरोमध्ये स्नानतः जीर्णरूपं परित्यज्य युवावस्था प्राप्तवान्। अयमपि जीवनधारापरिवर्तनस्य उदाहरणमस्ति। होतारं रत्नधातमम् कथनोपरि पूर्वे, नूत्ने ऋषयः कथनस्य किं आवश्यकता अभवत्। किं रत्नधारणेण जीवनधारायाः प्रतीपनं भवति। आम्। लिङ्गपुराणे [[लिङ्गपुराणम् - पूर्वभागः/अध्यायः ५०|१.५०.६]] एवं वराहपुराणे [[वराहपुराणम्/अध्यायः ८१|८१.४]] कथनमस्ति यत् रत्नाधार पर्वते सप्तर्षीणां वासः अस्ति।
 
१.१.२ अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत ---
[https://vedastudy.weebly.com/kavi.html अग्निर्होता कविक्रतुः इति संदर्भे कविरुपरि टिप्पणी]
 
अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत --- पूर्वे एवं नूत्नाः ऋषयः के सन्ति। अनुमानं अस्ति यत् समाधितः पूर्वावस्थायां, चेतनायाः नियन्त्रणं पूर्वेभिः ऋषिभिः भवति, समाधितः व्युत्थानोपरि नूत्नेभिः ऋषिभिः। अत्र समाधिशब्दः कस्यापि घटनायाः कारणे जीवनधारायाः प्रतीपनभवने अस्ति। अयं घटना कोपि हर्षः, भयः इत्यादि भवितुं शक्यते। पुराणेषु च्यवनऋषेः कथा अस्ति येन सरोमध्ये स्नानतः जीर्णरूपं परित्यज्य युवावस्था प्राप्तवान्। अयमपि जीवनधारापरिवर्तनस्य उदाहरणमस्ति। होतारं रत्नधातमम् कथनोपरि पूर्वे, नूत्ने ऋषयः कथनस्य किं आवश्यकता अभवत्। किं रत्नधारणेण जीवनधारायाः प्रतीपनं भवति। आम्। लिङ्गपुराणे [[लिङ्गपुराणम् - पूर्वभागः/अध्यायः ५०|१.५०.६]] एवं वराहपुराणे [[वराहपुराणम्/अध्यायः ८१|८१.४]] कथनमस्ति यत् रत्नाधार पर्वते सप्तर्षीणां वासः अस्ति।
 
 
१.१.३ अग्निना रयिमश्नवत् इति
 
[http://vedastudy.tripod.com/pur_index25/rayi.htm रयिरुपरि टिप्पणी]
 
 
१.१.५ अग्निर्होता कविक्रतुः इति --
 
[https://vedastudy.weebly.com/kavi.html अग्निर्होता कविक्रतुः इति संदर्भे कविरुपरि टिप्पणी]
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१" इत्यस्माद् प्रतिप्राप्तम्