"ऋग्वेदः सूक्तं १०.७६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
आ व रञ्जस ऊर्जां वयुष्टिष्विन्द्रं मरुतो रोदसीनक्तन |
उभे यथा नो अहनी सचाभुवा सदः-सदोवरिवस्यात उद्भिदा ॥
तदु शरेष्ठं सवनं सुनोतनातयो न हस्तयतो अद्रिःसोतरि |
विदद धयर्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः ॥
तदिद धयस्य सवनं विवेरपो यथा पुरा मनवेगातुमश्रेत |
गोर्णसि तवाष्ट्रे अश्वनिर्णिजि परेमध्वरेष्वध्वरानशिश्रयुः ॥
 
अप हत रक्षसो भङगुरावत सकभायत निरतिंसेधतामतिम |
आ नो रयिं सर्ववीरं सुनोतन देवाव्यम्भरत शलोकमद्रयः ॥
दिवश्चिदा वो.अमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः |
वायोश्चिद सोमरभस्तरेभ्यो.अग्नेश्चिदर्चपितुक्र्त्तरेभ्यः ॥
भुरन्तु नो यशसः सोत्वन्धसो गरावाणो वाचा दिवितादिवित्मता |
नरो यत्र दुहते काम्यं मध्वाघोषयन्तोभितो मिथस्तुरः ॥
 
सुन्वन्ति सोमं रथिरासो अद्रयो निरस्य रसं गविषोदुहन्ति ते |
दुहन्त्यूधरुपसेचनाय कं नरो हव्य नामर्जयन्त आसभिः ॥
एते नरः सवपसो अभूतन य इन्द्राय सुनुथ सोममद्रयः |
वामं-वामं वो दिव्याय धाम्ने वसु-वसु वः पार्थिवयसुन्वते ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७६" इत्यस्माद् प्रतिप्राप्तम्