"ऋग्वेदः सूक्तं १.५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९६:
१.५.१ आ त्वेता निषीदत इति
 
मैत्रावरुणसामविधानं --- आ त्वेता निषीदतेति ([[सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.1 प्रथमप्रपाठकः/2.1.2 द्वितीयोऽर्द्धः|साम ७४०]]) दैवातिथम्। देवातिथिः सपुत्रोऽशनायंश्चरन्नरण्य उर्वारूण्यविन्दत्तान्येतेन साम्नोपासीदत्ता अस्मै गावः पृश्नयो भूत्वोदतिष्ठन्यदेतत्साम भवति पशूनां पुष्ट्यै- तां.ब्रा. [[पञ्चविंशब्राह्मणम्/अध्यायः ९|९.२.१९]]। जैमिनीयं ब्राह्मणं [[जैमिनीयं ब्राह्मणम्/काण्डम् १/२२१-२३०|१.२२६]] अपि द्रष्टव्यम् अस्ति।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५" इत्यस्माद् प्रतिप्राप्तम्