"सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.2 द्वितीयप्रपाठकः/1.1.2.7 सप्तमी दशतिः" इत्यस्य संस्करणे भेदः

(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 1.1.2.7 सप्तमी दशतिः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द...
No edit summary
पङ्क्तिः १:
<table>
<tr><td><p> पान्तमा वो अन्धस इन्द्रमभि प्र गायत |<BR>विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनां || १५५ || <td> १अ <BR> १छ् </p></tr>
<tr><td><p> प्र व इन्द्राय मादनं हर्यश्वाय गायत |<BR>सखायः सोमपाव्ने || १५६ || <td> २अ <BR> २छ् </p></tr>
<tr><td><p> वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः |<BR>कण्वा उक्थेभिर्जरन्ते || १५७ || <td> ३अ <BR> ३छ् </p></tr>
<tr><td><p> इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः |<BR>अर्कमर्चन्तु कारवः || १५८ || <td> ४अ <BR> ४छ् </p></tr>
<tr><td><p> अयं त इन्द्र सोमो निपूतो अधि बर्हिषि |<BR>एहीमस्य द्रवा पिब || १५९ || <td> ५अ <BR> ५छ् </p></tr>
<tr><td><p> सुरूपकृत्नुमूतये सुदुघामिव गोदुहे |<BR>जुहूमसि द्यविद्यवि || १६० || <td> ६अ <BR> ६छ् </p></tr>
<tr><td><p> अभि त्वा वृषभा सुते सुतं सृजामि पीतये |<BR>तृम्पा व्यश्नुही मदं || १६१ || <td> ७अ <BR> ७छ् </p></tr>
<tr><td><p> य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः |<BR>पिबेदस्य त्वमीशिषे || १६२ || <td> ८अ <BR> ८छ् </p></tr>
<tr><td><p> योगेयोगे तवस्तरं वाजेवाजे हवामहे |<BR>सखाय इन्द्रमूतये || १६३ || <td> ९अ <BR> ९छ् </p></tr>
<tr><td><p> आ त्वेता नि षीदतेन्द्रमभि प्र गायत |<BR>सखायः स्तोमवाहसः || १६४ || <td> १०अ <BR> १०छ् </p></tr>
</table>
 
== ==
{{टिप्पणी|
साम १६४ आ त्वेता नि षीदतेति--
 
मैत्रावरुणसामविधानं --- आ त्वेता निषीदतेति दैवातिथम्। देवातिथिः सपुत्रोऽशनायंश्चरन्नरण्य उर्वारूण्यविन्दत्तान्येतेन साम्नोपासीदत्ता अस्मै गावः पृश्नयो भूत्वोदतिष्ठन्यदेतत्साम भवति पशूनां पुष्ट्यै- तां.ब्रा. [[पञ्चविंशब्राह्मणम्/अध्यायः ९|९.२.१९]]। जैमिनीयं ब्राह्मणं [[जैमिनीयं ब्राह्मणम्/काण्डम् १/२२१-२३०|१.२२६]] अपि द्रष्टव्यम् अस्ति।
 
}}