"ऋग्वेदः सूक्तं १.३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९६:
== ==
{{टिप्पणी|
१.३०.१ आ वः इन्द्रं क्रिविं यथा इति--
१. आ वः इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम्। मंहिष्ठं सिञ्च इन्दुभिः।। क्रिविः इति कूपनाम। यथा क्रिविं उदकेन सिञ्च्यते, एवं शतक्रतुं इन्द्रं इन्दुभिः सिच्यते। केन प्रकारेण। वाजयन्तः। वाजसंज्ञकं बलं प्रापयित्वा। क्रिविः। कॄ - विक्षेपे। विक्षेपाणां, पापानां, दोषाणां द्विप्रकाराः भवितुं शक्यते। दोषाः येषां अपनयनं संभवमस्ति एवं दोषाः येषां अपनयनं संभवं नास्ति। यदि कोपि व्याधिः जन्मजाता अस्ति, तस्याः अपनयनं केन प्रकारेण भवेत्, अयं प्रश्नः। ऋग्वेद [[ऋग्वेदः सूक्तं ८.५१|८.५१.८]] मध्ये क्रिवेः सेचनं ओजसा कर्तुं निर्देशः अस्ति (प्र यो ननक्षे अभ्योजसा क्रिविम् इति)। ऋग्वेद [[ऋग्वेदः सूक्तं ८.२०|८.२०.२४]] मध्ये दक्षता द्वारा क्रिवेः पूरणस्य निर्देशमस्ति ( याभिर्दशस्यथा क्रिविम्)।
 
१. आ वः इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम्। मंहिष्ठं सिञ्च इन्दुभिः।। क्रिविः इति कूपनाम। यथा क्रिविं उदकेन सिञ्च्यते, एवं शतक्रतुं इन्द्रं इन्दुभिः सिच्यते। केन प्रकारेण। वाजयन्तः। वाजसंज्ञकं बलं प्रापयित्वा। क्रिविः। कॄ - विक्षेपे। विक्षेपाणां, पापानां, दोषाणां द्विप्रकाराः भवितुं शक्यते। दोषाः येषां अपनयनं संभवमस्ति एवं दोषाः येषां अपनयनं संभवं नास्ति। यदि कोपि व्याधिः जन्मजाता अस्ति, तस्याः अपनयनं केन प्रकारेण भवेत्, अयं प्रश्नः। ऋग्वेद [[ऋग्वेदः सूक्तं ८.५१|८.५१.८]] मध्ये क्रिवेः सेचनं ओजसा कर्तुं निर्देशः अस्ति (प्र यो ननक्षे अभ्योजसा क्रिविम् इति)। ऋग्वेद [[ऋग्वेदः सूक्तं ८.२०|८.२०.२४]] मध्ये दक्षता द्वारा क्रिवेः पूरणस्य निर्देशमस्ति ( याभिर्दशस्यथा क्रिविम्)।
 
१.३०.७ योगे योगे तवस्तरं इति--
 
ब्राह्मणाच्छंशिसामप्रशंसा --योगे-योगे तवस्तरं इति सौमेधं रात्रिषाम ([[सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.2 द्वितीयप्रपाठकः/1.1.2.7 सप्तमी दशतिः|साम १६३]]) रात्रेरेव समृध्यै - तांब्रा. [[पञ्चविंशब्राह्मणम्/अध्यायः ९|९.२.२०]]
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३०" इत्यस्माद् प्रतिप्राप्तम्