"ऋग्वेदः सूक्तं ३.१२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १६८:
हे “इन्द्राग्नी “दिवः “रोचना स्वर्गस्य रोचकौ प्रकाशकौ युवां “वाजेषु संग्रामेषु “परि “भूषथः परितः सर्वतोऽलंकृतौ भवथः । शत्रून्पराजित्य सर्वतो विजयमानौ वर्तेथे । “वां युवयोः “वीर्यं सामर्थ्यमेव “तत् तादृशं संग्रामविजयं “प्र “चेति प्रकर्षेण ज्ञापयति । यद्वा युवां वाजेषु संग्रामेषु परिभूषथः शत्रून्परिभवथः । शेषं पूर्ववत् ॥ रोचना । ' रुच दीप्तौ' इत्यस्य ‘अनुदात्तेतश्च हलादेः' इति युच् । चित्त्वादन्तोदात्तः । भूषथः । ‘ भूष भूषणे' । निघातः । चेति । ‘ चिती संज्ञाने' । अयमन्तर्भावितण्यर्थः । 'बहुलं छन्दसि' इति शपो लुक् । तकारलोपः छान्दसः ॥ ॥ १२ ॥ ॥ १ ॥
}}
 
== ==
{{टिप्पणी|
[http://puranastudy.freeoda.com/pur_index3/indragni.htm इन्द्राग्न्युपरि टिप्पणी]
}}
 
 
 
{{ऋग्वेदः मण्डल ३}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१२" इत्यस्माद् प्रतिप्राप्तम्