"ऋग्वेदः सूक्तं १०.७७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
अभ्रप्रुषो न वाचा परुषा वसु हविष्मन्तो न यज्ञाविजानुषः |
सुमारुतं न बरह्माणमर्हसे गणमस्तोष्येषां न शोभसे ॥
शरिये मर्यासो अञ्जीन्रक्र्ण्वत सुमरुतं न पूर्विरतिक्षपः |
दिवस पुत्रास एता न येतिर आदित्यासस्ते अक्रन वाव्र्धुः ॥
पर ये दिवः पर्थिव्य न बर्हणा तमना रिरिच्रे अभ्रान्न सूर्यः |
पाजस्वन्तो न वीराः पनस्यवो रिशादसो नमर्या अभिद्यवः ॥
 
युष्माकं बुध्ने अपां न यामनि विथुर्यति न महीश्रथर्यति |
विश्वप्सुर्यज्ञो अर्वागयं सु वःप्रयस्वन्तो न सत्राच आ गत ॥
यूयं धूर्षु परयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासाव्युष्टिषु |
शयेनासो न सवयशसो रिशादसः परवासोन परसितासः परिप्रुषः ॥
पर यद वहध्वे मरुतः पराकाद यूयं महःसंवरणस्य वस्वः |
विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत ॥
 
य उद्र्चि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत |
रेवत स वयो दधते सुवीरं स देवानामपि गोपीथेस्तु ॥
ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्नाशम्भविष्ठाः |
ते नो.अवन्तु रथतूर्मनीषां महश्चयामन्नध्वरे चकानाः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७७" इत्यस्माद् प्रतिप्राप्तम्