"पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२२९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ९: पङ्क्तिः ९:
{{gap}}शार्दूलविक्रीडितम् ॥
{{gap}}शार्दूलविक्रीडितम् ॥
<poem>{{bold|धन्यानां गिरिकंदरेषु वसता ज्योतिः परं ध्यायता-
<poem>{{bold|धन्यानां गिरिकंदरेषु वसता ज्योतिः परं ध्यायता-
मानन्दाश्रुजलं पिबन्ति शकुना निश्शङ्कमङ्के शयाः ।
मानन्दाचगलं पिकन्ति शाजा निश्शङ्कमद्देशयाः ।
अस्माकं तु मनोरथोपरचित्यासाद वापीतट-
अस्माकं तु मनोरथोपरचितप्रासाद वापीतट-
क्रीडाकामनकेळिकौतुकजुषामायुः परं क्षीयते ॥ १४}}</poem>
क्रीडाकामनकळिकौतुकजुषामायुः परंक्षीयते ॥ १४}}</poem>


{{gap}}व्या.---- उक्तमेवार्थ भङ्ग यन्तरेणाह - धन्यानामिति...-
{{gap}}व्या.---- उक्तमेवार्थ भङ्ग यन्तरेणाह - धन्यानामिति...-