"पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२२९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
'प्यसंभाव्यमानानित्यर्थः . नि. प्रत्ययोऽधीनशपथज्ञानविश्वासहे
'प्यसंभाव्यमानानित्यर्थः . नि. प्रत्ययोऽधीनशपथज्ञानविश्वासहे
तुष्टि ' त्यभरः। किं तु। वाञ्छामात्रपरिग्रहान्मनोरथमात्रसंगृ -
तुष्वि ' त्यमरः। किं तु। वाञ्छामात्रपरिग्रहान्मनोरथमात्रसंगृ -
हीतार- मनोव्यापारमात्र गोचरी कृतानपीत्यर्थः - अनुभूयमानांस्तु
हीतार- मनोव्यापारमात्र गोचरी कृतानपीत्यर्थः - अनुभूयमानांस्तु
किमुतेति भावः - विषयानिति शेषः । त्यक्तुं परमत्यन्तं न शक्ता
किमुतेति भावः - विषयानिति शेषः । त्यक्तुं परमत्यन्तं न शक्ता
अमर्थाः - अतस्तएव धन्या इति भावः - 'शकघृषे' त्यादिना
अमर्थाः - अतस्त एव धन्या इति भावः - 'शकघृषे' त्यादिना
तुमुन ; विषयपरित्यागे ब्रह्मज्ञानमेव मुख्यसाधनमतस्तत्संपादनेन
तुमुन ; विषयपरित्यागे ब्रह्मज्ञानमेव मुख्यसाधनमतस्तत्संपादनेन
तत्परित्यागोऽवश्यं कर्तव्य इति फलितार्थः ॥
तत्परित्यागोऽवश्यं कर्तव्य इति फलितार्थः ॥