"ऋग्वेदः सूक्तं ४.१९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २१०:
 
हे "इन्द्र "नु क्षिप्रं “स्तुतः पूर्वैर्ऋषिभिः संस्तुतः “नु क्षिप्रं “गृणानः अस्माभिः स्तूयमानः त्वम् “इषम् अन्नं “जरित्रे स्तोत्रे मह्यं "नद्यो “न अद्भिर्नदीरिव “पीपेः प्यायय । प्रवृद्धं कुरु । “हरिवः हरिसंज्ञकाश्वोपेतेन्द्र “ते तुभ्यं “नव्यं नवतरं “ब्रह्म स्तोत्रम् “अकारि अस्माभिः क्रियते । “रथ्यः रथवन्तो वयं “धिया प्रज्ञारूपया स्तुत्या “सदासाः त्वां सर्वदा भजमानास्त्वदर्थं हवीरूपस्यान्नस्य दातारो वा “स्याम भूयास्म ॥ ॥ २॥
}}
 
 
== ==
{{टिप्पणी|
४.१९.११ इषं जरित्रे नद्यो न पीपेः इति
 
[http://puranastudy.freeoda.com/pur_index3/isha1.htm इष उपरि टिप्पणी]
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१९" इत्यस्माद् प्रतिप्राप्तम्