"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १४५" इत्यस्य संस्करणे भेदः

{{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीकृष्ण उवाच-
अथापि राधिके चाग्रे कलशस्थापनादिकम् ।
कथयामि यदाह श्रीहरिर्देवायतं मुनिम् ।। १ ।।
कलशं जलसम्पन्नं फलरत्नादिराजितम् ।
निजयोः करयोर्धृत्वा शिरसोऽग्रे ततो भुवि ।। २ ।।
वक्रेण जानुना चार्धं निषद्य दक्षिणेन तु ।
करेण धारयित्वा संस्थापयेद् विधिना स्थले ।। ३ ।।
ततो विप्रैश्च पुण्याहं वाचयेद् यजमानकः ।
यजमानवचःप्रतिवचो दधुश्च भूसुराः ।। ४ ।।
मे पुण्याहं दीऽर्घमायुरस्तु ते ब्रूम एव तत् ।
शिवा आपः सन्तु चेति सौमनस्यं तथाऽस्तु च ।। ५ ।।
अक्षताऽरिष्टमस्त्वेव सौमांगल्यं तथाऽस्तु च ।
पान्तु गन्धास्तथा पान्तु चाक्षता आयुरस्तु च ।। ६ ।।
पान्तु पुष्पाणि चास्त्वेव सौश्रियं सिद्धिरस्तु च ।
पान्तु ताम्बूलानि चास्त्वैश्वर्यं पान्तु च दक्षिणाः ।। ७ ।।
अस्तु धनं बहुविधं श्रीरस्तु चास्तु सद्यशः ।
विद्याविनयवित्तादि चास्तु चायुष्यमित्यपि ।। ८ ।।
बहुपुत्रादिमत्त्वं च दीर्घमायुः समस्तु ते!
शान्तिः पुष्टिश्चास्तु तुष्टिर्यजमानस्य सर्वदा ।। ९ ।।
इत्युच्चार्याऽभिसिञ्चेयुर्यजमानस्य मूर्धनि ।
भद्रं कर्णे शृणुयाम भद्रं पश्येम चक्षुषा ।। 2.145.१ ०।।
स्तुतियोग्यं तनु प्राप्नुयाम देवहितं सदा ।
देवा भद्रं भावयन्तु चारातिश्च निवर्तताम् ।। ११ ।।
देवसख्यं सदा चाऽस्तु तथाऽऽयुः कालवर्जितम् ।
द्रविणं पुष्कलं चास्तु सविताऽवतु सर्वतः ।। १२।।
चन्द्रश्चायुश्चामृतं च ददात्वस्मै सुदैवतम् ।
हिरण्यदा वसवोऽस्य यजमानस्य सन्तु वै ।। १३।।
इत्याशीर्वादपात्रं त्वं यजमानो विवर्धताम् ।
समाहिताऽन्तः करणाः प्रसन्नाः स्मोऽस्तु शान्तिका ।। १४।।
पुष्टिस्तुष्टिर्वृद्धिरस्तु चाऽविघ्नायुष्यमस्तु च ।
आरोग्यं शिवकर्माऽस्तु समृद्धिरस्तु कर्मणाम् ।। १५।।
वेदशास्त्रसंहितानां ज्ञानस्मृद्धिः सदाऽस्तु ते ।
धनधान्यपुत्रपौत्रस्मृद्धिरस्त्विष्टसम्पदाम् ।। १५।।
अरिष्टनाशनं चास्तु दूरेऽस्तु रोगपापकम् ।
अकल्याणं हतं तेऽस्तु श्रेयोऽस्तु सर्वभावितम् ।। १७।।
उत्तरे कर्मणि निर्विघ्नत्वं चास्तु सदा तव ।
शुभाश्च सफलाः सन्तु क्रियास्ते चोत्तरोद्भवाः ।। १८।।
तिथ्यादयः शुभाः सन्तु जलसेकेन ते सदा ।
तिथ्याद्यधिसुराः सर्वे प्रीयन्तां जलसेकतः ।। १ ९।।
प्रीयेतां तिथिकरणे दुर्गापाञ्चालिके तथा ।
प्रीयन्तां विश्वदेवाश्च प्रीयन्तां च मरुद्गणाः ।।2.145.२० ।।
उमामातरः प्रीयन्तां प्रीयन्तामेकपत्निकाः ।
प्रीयन्तां सर्वदेवाश्च प्रीयन्तां वेदमूर्तयः ।। २१ ।।
प्रीयन्तां ब्राह्मणा ब्रह्म प्रीयेतां शारदाश्रियौ ।
श्रद्धामेधे सुप्रीयेतां कात्यायनी च प्रीयताम् ।।२२।।
माहेश्वरी प्रीयतां च ऋद्धिकरी च प्रीयताम् ।
सिद्धिकरी प्रीयतां च पुष्टिकरी च प्रीयताम् ।।२३।।
तुष्टिकरी प्रीयतां च प्रीयन्तां कुलदेवताः ।
प्रीयेतां भगवन्तौ च तथा विघ्नविनायकौ ।।२४।।
प्रीयन्तां ग्रामदेवाश्च हतास्ते परिपन्थिनः ।
ब्रह्मद्विषो हताश्चापि विघ्नदाश्च हतास्तथा ।। २५।।
शत्रवश्च हताः सर्वे शाम्यन्तु घोरमूर्तयः ।
शाम्यन्तु पापपुञ्जाश्च शाम्यन्तु तव चेतयः ।।२६।।
वर्धन्तां शुभकार्याणि सन्तु चापः शिवास्तु ते ।
शिवा आहुतयः सन्तु स्यातां शिवे निशादिने ।।२७।।
कामं वर्षतु पर्जन्यो ह्योषधयः फलान्विताः ।
योगक्षेमौ भवेतां ते प्रीयन्तां गृहदेवताः ।। २८।।
अनादिश्रीकृष्णनारायणश्च प्रीयतां तथा ।
पर्जन्यः प्रीयतां स्वामी प्रीयतां कार्तिकस्तथा ।।२९।।
ब्राह्मः कालश्च पुण्याहः सदा तेऽस्तु शुभक्रियः ।
अस्तु देवप्रतिष्ठाकर्मणः पुण्याहमेव ते ।।2.145.३ ०।।
पुनन्तु मां देवदेवाः पुनन्तु मानसं धियम् ।
पुनन्तु विश्वाभूतानि जातवेदः पुनीहि माम् ।।३ १ ।।
पृथिव्यामुद्धृतायां च कल्याणं तु ब्रुवन्तु मे ।
ओं कल्याणं महर्द्धिं च ब्रुवन्तु ब्राह्मणा मम ।। ३२।।
सत्रर्द्धि मम च ज्योतिरमृतं स्वः ब्रुवन्तु मे ।
स्वस्तिं वृद्धिं ब्रुवन्त्वेव सन्तु ब्रूमश्च भूसुराः ।।३३।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वन्ति नो बृहस्पतिर्दधातु ।।३४।।
हरिप्रिया स्वस्तिमती स्वस्तिं करोतु सर्वदा ।
ओमस्तु श्रीश्च ते लक्ष्मीः पत्न्यौ नारायणस्य वै ।।३५।।
एवं पुण्याहवाचश्च सन्तु पूर्णा भूसूरिणाम् ।
ततश्चाऽभिषेककर्म पात्रे तु कलशोदकम् ।।३६।।
धृत्वा विप्राश्च चत्वारो दूर्वाऽऽम्रपल्लवादिभिः ।
यजमानमभिषिञ्चेयुश्च त्वां प्रपुनन्त्विति ।।३७।।
पुनन्तु मां देवजनाः पुनन्तु तीर्थसागराः ।
पञ्चनद्यो जातवेदो पुनन्त्येते यजिस्थितम् ।।३८।।
साम्राज्येनाऽभिषिञ्चामि वाचां त्वां तु यजिस्थितम् ।
भैषज्येनाऽभिषिञ्चामि तेजसा ब्रह्मवर्चसा ।।३९।।
ऐन्द्रियेणाभिषिञ्चामीन्द्रस्य त्वां तु यजिस्थितम् ।
विश्वानि देवसवितर्दुरीतानि परासुव ।।।2.145.४०।।
मखसत्रे तु सर्वेषां यद् भद्रं तन्न आसुव ।
ओं द्यौः शान्तिरन्तरिक्षं शान्तिश्चाध्यात्मिकी तव ।।४१ ।।
अनेन वाचनेनाऽत्र प्रीयतां वै प्रजापतिः ।
एवं वै राधिके पुण्याहवागुत्तरमे च ।।४२।।
मातृकापूजनं कुर्यात्त्वग्निकोणे सुपीठके ।
अक्षतानां प्रपुञ्जेषु यद्वा पूगीफलेषु च ।।४३।।
गौरी पद्मा शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा मातरो लोकमातरः ।।४४।।
हृष्टिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता ।
गणेशश्चेति सम्पूज्या वृद्धावेता हि षोडश ।।४५।।
राधा लक्ष्मीर्माणिकी च ब्रह्मविद्यारमारतिः ।
सुगुणा मंजुला हंसा ललिता कम्भरा सती ।।४६।।
सन्तोषा कमला दुर्गा शारदार्च्याश्च षोडश ।
गणेशाय नम ओमावाहयामि गणाधिपम् ।।४७।।
ओं गौर्यै च नमो गौरीमावाहयामि ते नमः ।
ओं पद्मायै नमः पद्मामावाहयामि ते नमः ।।४८।।
ओं शच्यै च नमः शचीमावाहयामि ते नमः ।
ओं मेधायै नमो मेधामावाहयामि ते नमः ।।४९।।
ओं सावित्र्यै नमः सावित्रिकामावाहयामि च ।
विजयायै नमश्चावाहयामि विजयां नमः ।।2.145.५०।।
ओं जयायै नमो जयामावाहयामि ते नमः ।
नमः श्रीदेवसेनायै सेनामावाहयामि च ।।९१ ।।
ओं स्वधायै नमः स्वधामावाहयामि ते नमः ।
ओं स्वाहायै नमः स्वाहामावाहयामि ते नमः ।।५२।।
 
</span></poem>